< lūkaḥ 6 >

1 acarañca parvvaṇo dvitīyadināt paraṁ prathamaviśrāmavāre śasyakṣetreṇa yīśorgamanakāle tasya śiṣyāḥ kaṇiśaṁ chittvā kareṣu marddayitvā khāditumārebhire|
Ngelinye iSabatha uJesu wayedabula emasimini alamabele, abafundi bakhe basebekhwebula izikhwebu zamabele, bakha bazihlikihlela ezandleni, badla inhlamvu zakhona.
2 tasmāt kiyantaḥ phirūśinastānavadan viśrāmavāre yat karmma na karttavyaṁ tat kutaḥ kurutha?
Abanye abaFarisi babuza bathi, “Kungani lisenza okungaphandle komthetho ngeSabatha na?”
3 yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
UJesu wabaphendula wathi, “Kalifundanga yini okwenziwa nguDavida lapho yena labakhula bakhe sebelambile?
4 ye darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhojanīyāstānānīya svayaṁ bubhaje saṅgibhyopi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
Wangena endlini kaNkulunkulu wathatha isinkwa esingcwelisiweyo wadla lokho umthetho owawusithi kudliwe ngabaphristi kuphela. Futhi okunye wakupha abakhula bakhe.”
5 paścāt sa tānavadat manujasuto viśrāmavārasyāpi prabhu rbhavati|
UJesu wasesithi kubo, “INdodana yoMuntu iyiNkosi yeSabatha.”
6 anantaram anyaviśrāmavāre sa bhajanagehaṁ praviśya samupadiśati| tadā tatsthāne śuṣkadakṣiṇakara ekaḥ pumān upatasthivān|
Ngelinye iSabatha waya esinagogweni wafundisa, khonapho kulendoda elesandla sokudla esitshwabheneyo.
7 tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
AbaFarisi labafundisi bomthetho babedinga izaba lokubeka uJesu icala, yikho bamlinda ukubona ingabe wayezasilisa ngeSabatha.
8 tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
Kodwa uJesu wakwazi ababekucabanga, wasesithi endodeni yesandla esitshwabheneyo, “Sukuma ume phambi kwabantu bonke.” Lakanye yasukuma yema khonapho.
9 tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
UJesu wasesithi kubo, “Ngiyalibuza, kuyini okusemthethweni ngeSabatha: ukwenza okuhle loba ukwenza okubi, ukusindisa impilo kumbe ukuyibhubhisa?”
10 paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
Wabakhangela wababhoda bonke, wasesithi endodeni leyo, “Yelula isandla sakho.” Yenza njalo, isandla sayo sasiliswa ngokupheleleyo.
11 tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
Kodwa bazonda babheda basebecebisana ukuthi benzeni ngoJesu.
12 tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
Ngelinye ilanga uJesu waphuma waya ewatheni lwentaba esiya khuleka, waba khonale ubusuku bonke ekhuleka kuNkulunkulu.
13 atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
Kwathi sokusile wasebiza abafundi bakhe wakhetha kubo abalitshumi lambili, wasebaphawula ngokuthi ngabapostoli:
14 pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
uSimoni (owambiza ngokuthi Phethro), lomfowabo u-Andreya, uJakhobe, uJohane, uFiliphu, uBhatholomewu,
15 mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
uMatewu, uThomasi, uJakhobe umfoka-Alifewu, uSimoni owayethiwa ngumZilothi,
16 ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
uJudasi umfokaJakhobe loJudasi Iskariyothi, owaba ngumthengisi.
17 tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
Wehla labo bema esigcawini. Kwakubuthene ixuku elikhulu elabafundi bakhe njalo kulabantu abanengi bevela kulolonke elaseJudiya, leJerusalema lasemakhunjini olwandle eThire leSidoni,
18 amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
ababeze ukuzamuzwa lokuzakwelatshwa izifo zabo. Labo ababehlutshwa yimimoya emibi basiliswa,
19 sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|
bonke abantu bazama ukumthinta ngoba amandla ayephuma kuye ayebasilisa bonke.
20 paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|
Wakhangela abafundi bakhe wathi: “Libusisiwe lina elimpofu, ngoba umbuso kaNkulunkulu ngowenu.
21 he adhunā kṣudhitalokā yūyaṁ dhanyā yato yūyaṁ tarpsyatha; he iha rodino janā yūyaṁ dhanyā yato yūyaṁ hasiṣyatha|
Libusisiwe lina elilambileyo manje, ngoba lizasuthiswa. Libusisiwe lina elililayo manje, ngoba lizahleka.
22 yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
Libusisiwe lina nxa abantu belizonda, nxa belibandlulula njalo belichothoza, bephika ibizo lenu besithi lingcolile, ngenxa yeNdodana yoMuntu.
23 svarge yuṣmākaṁ yatheṣṭaṁ phalaṁ bhaviṣyati, etadarthaṁ tasmin dine prollasata ānandena nṛtyata ca, teṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
Thokozani ngalolosuku liqolotshe ngokuthokoza ngoba mkhulu umvuzo wenu ezulwini. Ngoba yiyo indlela okhokho babo abaphatha ngayo abaphrofethi.
24 kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;
Kodwa maye kini lina elinothileyo, ngoba livele selikwamukele ukuhlala kuhle kwenu.
25 iha hasanto yūyaṁ vata yuṣmābhiḥ śocitavyaṁ roditavyañca|
Maye kini lina elidla kamnandi manje, ngoba lizalamba. Maye kini lina elihlekayo manje, ngoba lizakhala lilile.
26 sarvvailākai ryuṣmākaṁ sukhyātau kṛtāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mṛṣābhaviṣyadvādinaḥ prati tadvat kṛtavantaḥ|
Maye kini nxa bonke abantu belincoma, ngoba yiyo indlela okhokho benu abaphatha ngayo abaphrofethi bamanga.”
27 he śrotāro yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ ye ca yuṣmān dviṣanti teṣāmapi hitaṁ kuruta|
“Kodwa ngiyalitshela lina elingizwayo, ngithi: Thandani izitha zenu, lenze okuhle kwabalizondayo,
28 ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|
libusise labo abaliqalekisayo, libakhulekele labo abalihlukuluzayo.
29 yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|
Umuntu angakutshaya esihlathini, muphe esinye. Umuntu angakwemuka ijazi lakho ungamaleli ukuthatha leyembe.
30 yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|
Phanini loba ngubani ocela kini, njalo nxa umuntu ethatha ulutho lwakho ungaluthonisi.
31 parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|
Yenza kwabanye lokho ofuna ukuthi bakwenze kuwe.
32 ye janā yuṣmāsu prīyante kevalaṁ teṣu prīyamāṇeṣu yuṣmākaṁ kiṁ phalaṁ? pāpilokā api sveṣu prīyamāṇeṣu prīyante|
Nxa lithanda labo abalithandayo kuphela, lizazuzani kulokho? Lezoni lazo ziyabathanda abazithandayo.
33 yadi hitakāriṇa eva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilokā api tathā kurvvanti|
Njalo nxa lisenza okuhle kulabo abalungileyo kini, lizazuzani kulokho? Lezoni ziyakwenza lokho.
34 yebhya ṛṇapariśodhasya prāptipratyāśāste kevalaṁ teṣu ṛṇe samarpite yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlokā api pāpijaneṣu ṛṇam arpayanti|
Njalo nxa liseboleka labo elizazuza imbadalo kubo, lizazuzani kulokho? Lezoni ziboleka izoni zilindele ukubhadalwa ngokugcweleyo.
35 ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|
Kodwa thandani izitha zenu, lizenzele okuhle, njalo lizeboleke lingalindeli lutho kuzo. Lapho-ke umvuzo wenu uzakuba mkhulu, njalo lizakuba ngamadodana akhe oPhezukonke, ngoba ulomusa kwabangabongiyo labayizigangi.
36 ata eva sa yathā dayālu ryūyamapi tādṛśā dayālavo bhavata|
Wobani lesihawu njengoYihlo olesihawu.”
37 aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|
“Lingahluleli ukuze lani lingahlulelwa. Lingamlahli omunye ukuze lani lingalahlwa. Thethelelani ukuze lani lithethelelwe.
38 dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|
Phanini, lani lizaphiwa. Kuzathiwa qithi kini kugcwaliswe phamu, kwagqitshwa, kwakhuhluzwa kwaze kwaphuphuma. Ngoba ngesilinganiso elisisebenzisayo, lani lizalinganiselwa ngaso.”
39 atha sa tebhyo dṛṣṭāntakathāmakathayat, andho janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknoti? tasmād ubhāvapi kiṁ gartte na patiṣyataḥ?
Waphinde wabatshela umzekeliso lo, “Isiphofu kambe singakhokhela isiphofu na? Kazizukuwela emgodini zombili na?
40 guroḥ śiṣyo na śreṣṭhaḥ kintu śiṣye siddhe sati sa gurutulyo bhavituṁ śaknoti|
Umfundi ungaphansi kombalisi wakhe, kodwa wonke osefundiswe ngokupheleleyo usenjengombalisi wakhe.
41 aparañca tvaṁ svacakṣuṣi nāsām adṛṣṭvā tava bhrātuścakṣuṣi yattṛṇamasti tadeva kutaḥ paśyami?
Kungani ukhangela uvava lokhuni oluselihlweni lomfowenu, unganqinekeli ukhuni olukwelakho ilihlo na?
42 svacakṣuṣi yā nāsā vidyate tām ajñātvā, bhrātastava netrāt tṛṇaṁ bahiḥ karomīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknoṣi? he kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tato bhrātuścakṣuṣastṛṇaṁ bahiḥ karttuṁ sudṛṣṭiṁ prāpsyasi|
Ungatsho kanjani kumfowenu ukuthi, ‘Mfowethu, wothi ngikukhuphe uvava oluselihlweni lakho,’ kodwa wena usehluleka ukubona ukhuni oluselihlweni lakho na? Wena mzenzisi, qala ukhuphe ukhuni oluselihlweni lakho ukuze ubone kuhle nxa usukhupha uvava oluselihlweni lomfowenu.”
43 anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravo jñāyante|
“Kakulasihlahla esihle esithela izithelo ezimbi njalo lesihlahla esibi kasitheli izithelo ezinhle.
44 kaṇṭakipādapāt kopi uḍumbaraphalāni na pātayati tathā śṛgālakolivṛkṣādapi kopi drākṣāphalaṁ na pātayati|
Isihlahla sinye ngasinye saziwa ngezithelo zaso. Abantu kabakhi umkhiwa ezihlahleni zameva loba amagrebisi esingeni.
45 tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
Umuntu olungileyo uveza izinto ezinhle eziphuma kokuhle okugcinwe enhliziyweni yakhe, njalo lomuntu omubi uphihliza ububi obugcinwe enhliziyweni yakhe. Ngoba umlomo ukhuluma lokho okuphuphuma enhliziyweni.”
46 aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?
“Kungani lingibiza lisithi, ‘Nkosi, Nkosi,’ kodwa lingakwenzi engikutshoyo?
47 yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karoti sa kasya sadṛśo bhavati tadahaṁ yuṣmān jñāpayāmi|
Lowo oza kimi ezwe amazwi ami akwenze akutshoyo, ngizalitshela ukuthi unjengani.
48 yo jano gabhīraṁ khanitvā pāṣāṇasthale bhittiṁ nirmmāya svagṛhaṁ racayati tena saha tasyopamā bhavati; yata āplāvijalametya tasya mūle vegena vahadapi tadgehaṁ lāḍayituṁ na śaknoti yatastasya bhittiḥ pāṣāṇopari tiṣṭhati|
Unjengendoda eyakha indlu, yagebha yatshona phansi, yasibeka isisekelo sayo phezu kwedwala. Kwathi kufika isikhukhula, isiphepho sayitshaya indlu, kodwa asaze sayizamazamisa, ngoba yayakhiwe kuhle.
49 kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mṛdupari gṛhanirmmātrā samāno bhavati; yata āplāvijalamāgatya vegena yadā vahati tadā tadgṛhaṁ patati tasya mahat patanaṁ jāyate|
Kodwa lowo owezwayo amazwi ami, kodwa angakwenzi akutshoyo, unjengomuntu owakha indlu emhlabathini kungelasisekelo. Umsinga wonela ukuyitshaya leyondlu, yabhidlika yaphela du.”

< lūkaḥ 6 >