< prakāśitaṁ 17 >

1 tadanantaraṁ teṣāṁ saptakaṁsadhāriṇāṁ saptadūtānām eka āgatya māṁ sambhāṣyāvadat, atrāgaccha, medinyā narapatayo yayā veśyayā sārddhaṁ vyabhicārakarmma kṛtavantaḥ,
Owamwabho wa ontumi saba yaline vitasa saba ohwinzele nambozye, “Enza, embahulanje endonje ezya malaya ogosi yakhala mmenze aminji,
2 yasyā vyabhicāramadena ca pṛthivīnivāsino mattā abhavan tasyā bahutoyeṣūpaviṣṭāyā mahāveśyāyā daṇḍam ahaṁ tvāṁ darśayāmi|
hwashele amwene ebhensi bhabhombile embombo enzye omalaya nape pamwanya yevilozu evwe umalaya wakwe bhabhakhala pansi bhalemewe.”
3 tato 'ham ātmanāviṣṭastena dūtena prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirobhi rdaśaśṛṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yoṣidekā mayā dṛṣṭā|
Ontumi wanega hu Mpepo paka hwipoli nalolile oshe akheye pamwanya pamnyama oshamwamu yamemile endigo. Omnyama yalinamatwe saba nempeta kumi.
4 sā nārī kṛṣṇalohitavarṇaṁ sindūravarṇañca paricchadaṁ dhārayati svarṇamaṇimuktābhiśca vibhūṣitāsti tasyāḥ kare ghṛṇārhadravyaiḥ svavyabhicārajātamalaiśca paripūrṇa ekaḥ suvarṇamayaḥ kaṁso vidyate|
Oshe anvenesewe omwenda ozambalau no shamwamu alenganyiziwe hudhahabu amawe egemali nehulu ali akhatilie mkhono gwakwe eshikombe eshe dhahabu shashimemile evintu evyavishe evye chafu ewe malaya wakwe.
5 tasyā bhāle nigūḍhavākyamidaṁ pṛthivīsthaveśyānāṁ ghṛṇyakriyāṇāñca mātā mahābābiliti nāma likhitam āste|
Pamwanya pa maso gakwe lisimbilye itawa elye sili: “BABELI ENGOSI, ONYINA OWE MALAYA NO WE VINTU EVYA VISYE EVYENSI.”
6 mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|
Nalola aje oshe oyo aliakholilwe hwidala elya bheweteho ni danda lya bhafwiye hwaji wa Yesu. Hwa shele ehalolile, ehanswijile tee.
7 tataḥ sa dūto mām avadat kutastavāścaryyajñānaṁ jāyate? asyā yoṣitastadvāhanasya saptaśirobhi rdaśaśṛṅgaiśca yuktasya paśośca nigūḍhabhāvam ahaṁ tvāṁ jñāpayāmi|
Lelo ontumi wambozia, “Yenu oswiga? Embahubhozye emaana eyashe no mnyama yahumwega (omnyama oyo owe matwe saba nazila empeta kumi).
8 tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante| (Abyssos g12)
Omnyama yohalolile ahali, nomo nantele eshi, lelo alitayali azubhe hwilende lyashele selili nomalishilo. Nantele abhawendelele nonankanye bhala bhabhakhala pamwanya pansi bhala bhashele amatwa gabho sega simbilwe hushitabu eshe womi ahwande abhewe omsingi ogwensi - bhaiswiga nabhaluulola omnyama yahali, aje nomo eshi, lelo ali kalibu ahwenze. (Abyssos g12)
9 atra jñānayuktayā buddhyā prakāśitavyaṁ| tāni saptaśirāṁsi tasyā yoṣita upaveśanasthānasvarūpāḥ saptagirayaḥ sapta rājānaśca santi|
Owito owu huajili yehaki zyazili ne mpyana. Amatwe saba magamba saba pashele oshe akheye pamwanya pakwe.
10 teṣāṁ pañca patitā ekaśca varttamānaḥ śeṣaścādyāpyanupasthitaḥ sa yadopasthāsyati tadāpi tenālpakālaṁ sthātavyaṁ|
Bhape nantele bhamwene saba. Bhamwene bhasanu bhagwiye uwa mwabho aweli, nowamwabho sayenzele asele; owakati nayenza, abhakhale hashe wene.
11 yaḥ paśurāsīt kintvidānīṁ na varttate sa evāṣṭamaḥ, sa saptānām eko 'sti vināśaṁ gamiṣyati ca|
Omnyama yahali, eshinomo wape nantele, mwene wa nane; lelo wamwabho nabhala amwene saba, naabhala hwahwuli hwunankanye.
12 tvayā dṛṣṭāni daśaśṛṅgāṇyapi daśa rājānaḥ santiḥ, adyāpi tai rājyaṁ na prāptaṁ kintu muhūrttamekaṁ yāvat paśunā sārddhaṁ te rājāna iva prabhutvaṁ prāpsyanti|
Zila empeta kumi zyohazilolile bhamwene kumi bhashele sebhaposheye oumwene, lelo bhabhaposhele amadalaka nashi mwene hwisala limo pandwemo no mnyama.
13 ta ekamantraṇā bhaviṣyanti svakīyaśaktiprabhāvau paśave dāsyanti ca|
Ebha bhali noshauli humo, bhabha hupele enguvu zyabho namadalaka ola omnyama.
14 te meṣaśāvakena sārddhaṁ yotsyanti, kintu meṣaśāvakastān jeṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅgino 'pyāhūtā abhirucitā viśvāsyāśca|
Bhabhalweibho nabhene no Mwana Ngole. Lelo Omwana Ngole ayibhamene afwatanaje gosi wa waigosi na mwene wa mwene - na hwa mwene takwiziwe, tachaguliwe, tatiwamiwa.”
15 aparaṁ sa mām avadat sā veśyā yatropaviśati tāni toyāni lokā janatā jātayo nānābhāṣāvādinaśca santi|
O Malaika wambozya, “Gala amenze gogalolile, epa pakheye ola omalaya bhantu amakhomano, amataifa ne njango.
16 tvayā dṛṣṭāni daśa śṛṅgāṇi paśuśceme tāṁ veśyām ṛtīyiṣyante dīnāṁ nagnāñca kariṣyanti tasyā māṁsāni bhokṣyante vahninā tāṁ dāhayiṣyanti ca|
Zila empeta kumi zyozilolile - ezyo nola omnyama bhaihumwega ula omalaya bhape bhabhahubhombe wene na welele bhabhahulye obele gwakwe na bhabha ulongolezye nomwoto.
17 yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manogataṁ sādhayitum ekāṁ mantraṇāṁ kṛtvā tasmai paśave sveṣāṁ rājyaṁ dātuñca teṣāṁ manāṁsīśvareṇa pravarttitāni|
Maana Ongolobhe abheshele humoyo gabho anyemle husudi humweteho yahupele omnyama enguvu zyabho ahutabhale paka amazu ga Ngolobhe pagabhamalishe.
18 aparaṁ tvayā dṛṣṭā yoṣit sā mahānagarī yā pṛthivyā rājñām upari rājatvaṁ kurute|
Ola oshe yalolile liboma igosi wautabhala pamwanya eyamwene ebhensi.”

< prakāśitaṁ 17 >