< 2 karinthinaḥ 9 >

1 pavitralōkānām upakārārthakasēvāmadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ|
ᎾᏃ ᎤᎾᏓᏅᏘ ᏗᏍᏕᎸᏗᏱ ᎤᎬᏩᎵ, ᎠᏎᏉᏉ ᏱᏨᏲᏪᎳᏁᎭ.
2 yata ākhāyādēśasthā lōkā gatavarṣam ārabhya tatkāryya udyatāḥ santīti vākyēnāhaṁ mākidanīyalōkānāṁ samīpē yuṣmākaṁ yām icchukatāmadhi ślāghē tām avagatō'smi yuṣmākaṁ tasmād utsāhāccāparēṣāṁ bahūnām udyōgō jātaḥ|
ᏥᎦᏔᎭᏰᏃ ᏗᎦᎵᏱᏳ ᎨᏒ ᏕᏣᏓᏅᏛᎢ, ᎾᏍᎩ ᎢᏨᏁᎢᏍᏗᏍᎬ ᎹᏏᏙᏂ ᎠᏁᎯ ᎦᏥᏯᏢᏈᏎᎭ, [ ᎦᏥᏃᏁᎭ ] ᎾᏍᎩ ᎡᎧᏯ ᎿᎭᏉ ᏑᏕᏘᏴᏛ ᎬᏩᏛᏅᎢᏍᏔᏅᎯ ᎨᏒᎢ; ᎠᎴ ᏂᎯ ᎤᎵᏂᎩᏛ ᎢᏣᏓᏅᏛ ᎤᏂᏣᏔ ᎤᏂᏖᎸᏅ.
3 kiñcaitasmin yuṣmān adhyasmākaṁ ślāghā yad atathyā na bhavēt yūyañca mama vākyānusārād yad udyatāstiṣṭhēta tadarthamēva tē bhrātarō mayā prēṣitāḥ|
ᎠᏎᏃ ᎦᏥᏅᎵ ᎣᏣᎵᏅᏟ, ᎾᏍᎩ ᎠᏎᏉᏉ ᎢᏳᎵᏍᏙᏗᏱ ᏂᎨᏒᎾ ᎣᏣᏢᏈᏍᎬ ᎢᏨᏁᎢᏍᏗᏍᎬᎢ; ᎾᏍᎩ ᎢᏣᏛᏅᎢᏍᏔᏅᎯ ᏱᎩ, ᎾᏍᎩᏯ ᎾᎩᏪᏒᎢ.
4 yasmāt mayā sārddhaṁ kaiścit mākidanīyabhrātr̥bhirāgatya yūyamanudyatā iti yadi dr̥śyatē tarhi tasmād dr̥ḍhaviśvāsād yuṣmākaṁ lajjā janiṣyata ityasmābhi rna vaktavyaṁ kintvasmākamēva lajjā janiṣyatē|
ᎢᏳᏰᏃ ᏱᏅᏩᏎᎦᏨ ᎹᏏᏙᏂ ᎠᏁᎯ ᏱᎬᎩᏍᏓᏩᏕᏅ, ᏱᏨᏩᏛᏔᏅᏃ ᏂᏣᏛᏅᎢᏍᏔᏅᎾ, ᎠᏴ, ( ᎥᏝᏰᏃ ᏂᎯ ᏱᎦᏗᎭ, ) ᏲᏣᏕᎰᎯ ᎯᎠ ᎾᏍᎩ ᎤᏣᏘ ᎣᎪᎯᏳᎯ ᎣᎦᏢᏈᏒᎢ.
5 ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavēt tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā ēva phalaṁ bhavēt tadarthaṁ mamāgrē gamanāya tatsañcayanāya ca tān bhrātr̥n ādēṣṭumahaṁ prayōjanam amanyē|
ᎾᏍᎩ ᎢᏳᏍᏗ ᎠᏎ ᏱᎦᏥᏁᏤᎸ ᎠᎾᎵᏅᏟ ᎠᏇᎵᏒᎩ ᎢᎬᏱ ᏫᎨᏥᎷᏤᏗᏱ, ᎠᎴ ᎢᎬᏱ ᏭᎾᏛᏅᎢᏍᏙᏗᏱ ᎢᏥᏗ ᎨᏒ, ᎾᏍᎩ ᎦᏳᎳ ᎧᏁᎢᏍᏔᏅᎯ ᏥᎩ, ᎾᏍᎩ ᎠᏛᏅᎢᏍᏔᏃᏅᎯ ᏱᎩ, ᎾᏍᎩᏯ ᎣᏏᏳ ᎢᏥᏰᎸᎯ ᎢᏥᏅᎯ ᎨᏒᎢ, ᎥᏝᏃ ᎢᏥᎨᏳᏅᎯ ᎾᏍᎩᏯᎢ.
6 aparamapi vyāharāmi kēnacit kṣudrabhāvēna bījēṣūptēṣu svalpāni śasyāni karttiṣyantē, kiñca kēnacid bahudabhavēna bījēṣūptēṣu bahūni śasyāni karttiṣyantē|
ᎯᎠᏍᎩᏂ [ ᏄᏍᏗ; ] ᎩᎶ ᎦᏲᎵ ᎠᏫᏍᎩ, ᎾᏍᎩ Ꮎ ᎾᏍᏉ ᎦᏲᎵ ᎤᏍᎫᏕᏍᏗ ᎨᏎᏍᏗ; ᎠᎴ ᎩᎶ ᎤᎪᏗ ᎠᏫᏍᎩ ᎾᏍᎩ Ꮎ ᎾᏍᏉ ᎤᎪᏗ ᎤᏍᎫᏕᏍᏗ ᎨᏎᏍᏗ.
7 ēkaikēna svamanasi yathā niścīyatē tathaiva dīyatāṁ kēnāpi kātarēṇa bhītēna vā na dīyatāṁ yata īśvarō hr̥ṣṭamānasē dātari prīyatē|
ᎾᏂᎥ ᎩᎶ ᎾᏍᎩᏯ ᏄᏍᏛ ᎠᎾᏓᏅᏖᏍᎬ ᏧᏂᎾᏫᏱ [ ᎠᏂᎲᏍᎨᏍᏗ; ] ᎥᏝᏍᏗ ᏝᏉ ᎤᏂᏰᎸᎯ, ᎥᏝ ᎠᎴ ᎠᏎ ᎤᏂᏗᏱ ᏥᏂᎨᎬᏁᎰ ᎢᏳᏍᏗ; ᎤᏁᎳᏅᎯᏰᏃ ᎤᎨᏳᎭ ᎤᎦᎵᏍᏗ ᎤᏓᏁᏘ ᎠᎲᏍᎩ.
8 aparam īśvarō yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tēna yūyaṁ sarvvaviṣayē yathēṣṭaṁ prāpya sarvvēṇa satkarmmaṇā bahuphalavantō bhaviṣyatha|
ᎤᏁᎳᏅᎯᏰᏃ ᏰᎵᏉ ᎨᏥᏁᏗ ᎤᏣᏘ ᏄᏓᎴᏒ ᎪᎱᏍᏗ, ᎾᏍᎩ ᏂᎯ ᏂᎪᎯᎸ ᏂᏥᏂᎬᏎᎲᎾ ᎨᏒ ᏂᎦᎥ ᏧᏓᎴᏅᏛ, ᎣᏍᏛ ᎨᏒ ᎤᏣᏘ ᏗᎨᏥᎸᏫᏍᏓᏁᏗ ᎢᏳᎵᏍᏙᏗᏱ.
9 ētasmin likhitamāstē, yathā, vyayatē sa janō rāyaṁ durgatēbhyō dadāti ca| nityasthāyī ca taddharmmaḥ (aiōn g165)
ᎾᏍᎩᏯ ᎯᎠ ᏥᏂᎬᏅ ᏥᎪᏪᎳ, ᏚᏗᎦᎴᏯᏍᏔᏅ; ᎤᏲ ᎢᏳᎾᏛᎿᎭᏕᎩ ᏚᏁᎸ; ᎤᏓᏅᏘᏳ ᎨᏒ ᏅᏩᏍᏗᏉ ᏂᎪᎯᎸᎢ. (aiōn g165)
10 bījaṁ bhējanīyam annañca vaptrē yēna viśrāṇyatē sa yuṣmabhyam api bījaṁ viśrāṇya bahulīkariṣyati yuṣmākaṁ dharmmaphalāni varddhayiṣyati ca|
ᎾᏍᎩᏃ Ꮎ ᎤᎦᏔ ᎠᏫᏍᎩ ᎤᏁᎯ ᏥᎩ, ᎠᎴ ᎦᏚ ᎠᎵᏍᏓᏴᏙᏗ ᎠᏓᏁᎯ ᏥᎩ, ᎢᏥᏁᏗ ᎨᏎᏍᏗ ᎠᎴ ᎤᎪᏓᏗᏍᏗ ᎨᏎᏍᏗ ᎢᏥᏫᏍᏗ ᎨᏒᎢ, ᎠᎴ ᎤᏁᏉᏍᏗ ᎨᏎᏍᏗ ᎢᏣᏓᏅᏘᏳ ᎨᏒ ᎤᎦᏔᏔᏅᎯ;
11 tēna sarvvaviṣayē sadhanībhūtai ryuṣmābhiḥ sarvvaviṣayē dānaśīlatāyāṁ prakāśitāyām asmābhirīśvarasya dhanyavādaḥ sādhayiṣyatē|
ᏄᏓᎴᏒ ᎪᎱᏍᏗ ᎢᏤᏅᎢᏍᏔᏅᎯ ᎨᏒ, ᎾᏍᎩ ᎤᏣᏘ ᎨᏣᏓᏁᏗ ᎨᏒᎢ, ᎾᏍᎩ ᎢᏳᎬᏂᏐᏗᏱ ᎠᎦᎵᎮᎵᏤᏗᏱ ᎤᏁᎳᏅᎯ.
12 ētayōpakārasēvayā pavitralōkānām arthābhāvasya pratīkārō jāyata iti kēvalaṁ nahi kintvīścarasya dhanyavādō'pi bāhulyēnōtpādyatē|
ᎯᎠᏰᏃ ᎠᏯᏔᏍᏗ ᎨᏒ ᎢᏥᏅᎯ, ᎥᏝ ᎤᎾᏓᏅᏘ ᎤᏂᏂᎬᏎᎲ ᎠᎧᎵᎢᎯ ᎤᏩᏒ ᏱᎩ, ᎾᏍᏉᏍᎩᏂ ᎤᏣᏘ ᎤᎾᎵᎮᎵᏤᏗ ᎤᏁᎳᏅᎯ ᏂᎬᏁᎭ;
13 yata ētasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇē yuṣmākam ājñāgrāhitvāt tadbhāgitvē ca tān aparāṁśca prati yuṣmākaṁ dātr̥tvād īśvarasya dhanyavādaḥ kāriṣyatē,
ᎠᏂᎪᏩᏗᏍᎬᏰᏃ ᎢᏳᏍᏗ ᎾᏍᎩ ᎯᎠ ᎤᎾᎵᏍᏕᎸᏙᏗ ᎨᏒ ᎤᏁᎳᏅᎯ ᏛᏂᎸᏉᏔᏂ ᏂᎦᎵᏍᏙᏗᏍᎨᏍᏗ ᎬᏂᎨᏒ ᏂᏨᏁᎲ ᎢᏦᎯᏳᏒ ᎣᏍᏛ ᎧᏃᎮᏛ ᎦᎶᏁᏛ ᎤᏤᎵᎦ, ᎠᎴ ᏂᎦᎵᏍᏙᏗᏍᎨᏍᏗ ᏂᏥᎨᏳᎿᎭᎥᎾ ᎨᏒ ᏕᏥᏁᎲ ᎾᏍᎩ, ᎠᎴ ᎾᏂᎥᏉ;
14 yuṣmadarthaṁ prārthanāṁ kr̥tvā ca yuṣmāsvīśvarasya gariṣṭhānugrahād yuṣmāsu taiḥ prēma kāriṣyatē|
ᎠᎴ ᎾᏍᎩ ᎢᏳᏍᏗ ᎠᎾᏓᏙᎵᏍᏗᏍᎬ ᎨᏥᏁᎢᏍᏗᏍᎨᏍᏗ, ᎤᏣᏘ ᎨᏥᎨᏳᏒ ᏅᏗᎦᎵᏍᏙᏗᏍᎬ ᎤᏣᏘ ᎬᏩᎦᏘᏯ ᎤᏓᏙᎵᏍᏗ ᎨᏒ ᎤᏁᎳᏅᎯ ᎢᏥᏁᎸᎢ.
15 aparam īśvarasyānirvvacanīyadānāt sa dhanyō bhūyāt|
ᎤᏁᎳᏅᎯ ᎠᎵᎮᎵᏤᏗ ᎨᏎᏍᏗ ᏂᎦᎵᏍᏙᏗᎭ ᎾᏍᎩ ᎤᏓᏁᏗ ᎨᏒ ᎦᏃᎮᎰᎲᏍᏗ ᏂᎨᏒᎾ ᏥᎩ.

< 2 karinthinaḥ 9 >