< prēritāḥ 10 >

1 kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā sēnāpatirāsīt
在凱撒勒雅有一個人,名叫科爾乃略,是所謂意大利營的百夫長。
2 sa saparivārō bhakta īśvaraparāyaṇaścāsīt; lōkēbhyō bahūni dānādīni datvā nirantaram īśvarē prārthayāñcakrē|
他同他的全家,是虔誠而敬畏天主的人,對百姓慷慨好施,又常向天主祈禱。
3 ēkadā tr̥tīyapraharavēlāyāṁ sa dr̥ṣṭavān īśvarasyaikō dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, hē karṇīliya|
有一天,大約第九時辰,他在異像中,清楚看見天主的一位天使進來,到他跟前向他說:「科爾乃略!」
4 kintu sa taṁ dr̥ṣṭvā bhītō'kathayat, hē prabhō kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtvēśvarasya gōcaramabhavat|
他注目看天使,就驚惶害怕說:「主,有什麼事﹖」天使回答說:「你的祈禱和施捨已升到天主面前,獲得紀念。
5 idānīṁ yāphōnagaraṁ prati lōkān prēṣya samudratīrē śimōnnāmnaścarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tam āhvāyaya;
你現在打發人往約培去,請號稱伯多祿的一位西滿來。
6 tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati|
這人客居在一個名叫西滿的皮匠家裏,他的房子靠著海。」
7 ityupadiśya dūtē prasthitē sati karṇīliyaḥ svagr̥hasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ēkāṁ bhaktasēnāñcāhūya
向他說話的天使一走,他便叫來了兩個家僕和常護衛自己的一個虔誠兵士,
8 sakalamētaṁ vr̥ttāntaṁ vijñāpya yāphōnagaraṁ tān prāhiṇōt|
把一切事告訴了他們,就打發他們往約培去了。
9 parasmin dinē tē yātrāṁ kr̥tvā yadā nagarasya samīpa upātiṣṭhan, tadā pitarō dvitīyapraharavēlāyāṁ prārthayituṁ gr̥hapr̥ṣṭham ārōhat|
第二天,他們行路將近城的時候,約在第六個時辰,伯多祿上了屋頂祈禱。
10 ētasmin samayē kṣudhārttaḥ san kiñcid bhōktum aicchat kintu tēṣām annāsādanasamayē sa mūrcchitaḥ sannapatat|
他那時餓了,願意進食;正在人預備飯的時候,他就神魂超拔了。
11 tatō mēghadvāraṁ muktaṁ caturbhiḥ kōṇai rlambitaṁ br̥hadvastramiva kiñcana bhājanam ākāśāt pr̥thivīm avārōhatīti dr̥ṣṭavān|
他看見天開了,降下一個器皿,好像一塊大布,繫著四角,縋到地上,
12 tanmadhyē nānaprakārā grāmyavanyapaśavaḥ khēcarōrōgāmiprabhr̥tayō jantavaścāsan|
裏面有各種四足獸、地上的爬蟲和天空的飛鳥。
13 anantaraṁ hē pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
有聲音向他說:「伯多祿!起來,宰了,吃罷!」
14 tadā pitaraḥ pratyavadat, hē prabhō īdr̥śaṁ mā bhavatu, aham ētat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
伯多祿卻答說:「主,絕對不可!因為我從來沒有吃過一樣污穢和不潔之物。」
15 tataḥ punarapi tādr̥śī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kr̥tavān tat tvaṁ niṣiddhaṁ na jānīhi|
聲音第二次又向他說:「天主稱為潔淨的,你不可稱為污穢!」
16 itthaṁ triḥ sati tat pātraṁ punarākr̥ṣṭaṁ ākāśam agacchat|
這事一連發生了三次,那器皿隨即撤回天上去了。
17 tataḥ paraṁ yad darśanaṁ prāptavān tasya kō bhāva ityatra pitarō manasā sandēgdhi, ētasmin samayē karṇīliyasya tē prēṣitā manuṣyā dvārasya sannidhāvupasthāya,
伯多祿正在猜想他所見的異像有什麼意思的時候,看,科爾乃略打發來的人,已查問到西滿的家,站在門前。
18 śimōnō gr̥hamanvicchantaḥ sampr̥chyāhūya kathitavantaḥ pitaranāmnā vikhyātō yaḥ śimōn sa kimatra pravasati?
他們喊著詢問:號稱伯多祿的西滿是否住在這裏。
19 yadā pitarastaddarśanasya bhāvaṁ manasāndōlayati tadātmā tamavadat, paśya trayō janāstvāṁ mr̥gayantē|
伯多祿還在沉思那異像時,聖神說:「看,有三個人找你。
20 tvam utthāyāvaruhya niḥsandēhaṁ taiḥ saha gaccha mayaiva tē prēṣitāḥ|
起來,下去,同他們一起去罷! 不要疑惑,因為是我打發他們來的。」
21 tasmāt pitarō'varuhya karṇīliyaprēritalōkānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mr̥gayadhvē sa janōhaṁ, yūyaṁ kinnimittam āgatāḥ?
伯多祿下來向那些人說:「看,我就是你們所找的人。你們來這裏做什麼﹖」
22 tatastē pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇō yihūdīyadēśasthānāṁ sarvvēṣāṁ sannidhau sukhyātyāpanna ēkaḥ sēnāpati rnijagr̥haṁ tvāmāhūya nētuṁ tvattaḥ kathā śrōtuñca pavitradūtēna samādiṣṭaḥ|
他們答說:「科爾乃略百夫長是個正義和敬畏天主的人,也受全猶太人民的稱譽;他蒙聖天使指示,請你到他家去,聽你講道。」
23 tadā pitarastānabhyantaraṁ nītvā tēṣāmātithyaṁ kr̥tavān, parē'hani taiḥ sārddhaṁ yātrāmakarōt, yāphōnivāsināṁ bhrātr̥ṇāṁ kiyantō janāśca tēna saha gatāḥ|
伯多祿於是請他們進來住下,第二天起來,便同他們一齊去了;還有幾個約培的兄弟陪著他。
24 parasmin divasē kaisariyānagaramadhyapravēśasamayē karṇīliyō jñātibandhūn āhūyānīya tān apēkṣya sthitaḥ|
次日,他到了凱撒勒雅。那時,科爾乃略召集了自己的親戚和密友,等候他們來。
25 pitarē gr̥ha upasthitē karṇīliyastaṁ sākṣātkr̥tya caraṇayōḥ patitvā prāṇamat|
當伯多祿進來的時候,科爾乃略去迎接他,跪伏在他腳前叩拜。
26 pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ|
伯多祿拉他起來說: 「起來!我自己也是個人。」
27 tadā karṇīliyēna sākam ālapan gr̥haṁ prāviśat tanmadhyē ca bahulōkānāṁ samāgamaṁ dr̥ṣṭvā tān avadat,
就同他談著話進去了,看見有許多人聚集在那裏,
28 anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān|
便對他們說:「你們都知道猶太人是不准同外邦人交接來往的;但是,天主指示給我,沒有一個可說是污穢或不潔的人。
29 iti hētōrāhvānaśravaṇamātrāt kāñcanāpattim akr̥tvā yuṣmākaṁ samīpam āgatōsmi; pr̥cchāmi yūyaṁ kinnimittaṁ mām āhūyata?
為此,我一被請,毫不猶豫地就來了。請問:你們請我來是為什麼原故﹖」
30 tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni ētāvadvēlāṁ yāvad aham anāhāra āsan tatastr̥tīyapraharē sati gr̥hē prārthanasamayē tējōmayavastrabhr̥d ēkō janō mama samakṣaṁ tiṣṭhan ētāṁ kathām akathayat,
科爾乃略說:「從此時起,四天以前,第九時辰,我在我房中祈禱時,忽然有位穿華麗衣服的人站在我面前,
31 hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat|
說:科爾乃略,你的祈禱蒙了垂允,你的施捨在天主前得到記念。
32 atō yāphōnagaraṁ prati lōkān prahitya tatra samudratīrē śimōnnāmnaḥ kasyaciccarmmakārasya gr̥hē pravāsakārī pitaranāmnā vikhyātō yaḥ śimōn tamāhūyaya; tataḥ sa āgatya tvām upadēkṣyati|
所以,你要打發人往約培去,叫號稱伯多祿的西滿來,他客居在靠近海的皮匠西滿家裏。
33 iti kāraṇāt tatkṣaṇāt tava nikaṭē lōkān prēṣitavān, tvamāgatavān iti bhadraṁ kr̥tavān| īśvarō yānyākhyānāni kathayitum ādiśat tāni śrōtuṁ vayaṁ sarvvē sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|
我就立刻打發人到你那裏去了。你來的真好!現今我們眾人都在天主前,要聽主所吩咐你的一切。」
34 tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san
伯多祿遂開口說:「我真正明白了:天主是不看情面的,
35 yasya kasyacid dēśasya yō lōkāstasmādbhītvā satkarmma karōti sa tasya grāhyō bhavati, ētasya niścayam upalabdhavānaham|
凡在各民族中,敬畏他而又履行正義的人,都是他所中悅的。
36 sarvvēṣāṁ prabhu ryō yīśukhrīṣṭastēna īśvara isrāyēlvaṁśānāṁ nikaṭē susaṁvādaṁ prēṣya sammēlanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|
他藉耶穌基督──他原是萬民的主──宣講了和平的喜訊,把這道先傳給以色列子民。
37 yatō yōhanā majjanē pracāritē sati sa gālīladēśamārabhya samastayihūdīyadēśaṁ vyāpnōt;
你們都知道:在若翰宣講洗禮以後,從加里勒亞開始,在全猶太所發生的事:
38 phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;
天主怎樣以聖神和德能傅了納匝肋的耶穌,使他巡行各處,施恩行善,治好一切受魔鬼壓制的人,因為天主同他在一起。
39 vayañca yihūdīyadēśē yirūśālamnagarē ca tēna kr̥tānāṁ sarvvēṣāṁ karmmaṇāṁ sākṣiṇō bhavāmaḥ| lōkāstaṁ kruśē viddhvā hatavantaḥ,
我們就是他在猶太人地域和耶路撒冷所行一切的見證人。他們卻把他懸在木架上,殺死了。
40 kintu tr̥tīyadivasē īśvarastamutthāpya saprakāśam adarśayat|
第三天,天主使他復活了,叫他顯現出來,
41 sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|
不是給所有的百姓,而是給天主所預揀的見證人,就是給我們這些在他從死者中復活後,與他同食共飲的人。
42 jīvitamr̥tōbhayalōkānāṁ vicāraṁ karttum īśvarō yaṁ niyuktavān sa ēva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca sō'smān ājñāpayat|
他吩咐我們向百姓講道,指證他就是天主所立的生者與死者的判官。
43 yastasmin viśvasiti sa tasya nāmnā pāpānmuktō bhaviṣyati tasmin sarvvē bhaviṣyadvādinōpi ētādr̥śaṁ sākṣyaṁ dadati|
一切先知都為他作證:凡信他的人,賴他的名字都要獲得罪赦。」
44 pitarasyaitatkathākathanakālē sarvvēṣāṁ śrōtr̥ṇāmupari pavitra ātmāvārōhat|
伯多祿還在講這些話的時候,聖神降在所有聽道的人身上。
45 tataḥ pitarēṇa sārddham āgatāstvakchēdinō viśvāsinō lōkā anyadēśīyēbhyaḥ pavitra ātmani dattē sati
那些受過割損與伯多祿同來的信徒,都驚訝聖神的恩惠也傾注在外邦人身上,
46 tē nānājātīyabhāṣābhiḥ kathāṁ kathayanta īśvaraṁ praśaṁsanti, iti dr̥ṣṭvā śrutvā ca vismayam āpadyanta|
因為聽見他們說各種語言,並頌揚天主。那時,伯多祿就發言說:「
47 tadā pitaraḥ kathitavān, vayamiva yē pavitram ātmānaṁ prāptāstēṣāṁ jalamajjanaṁ kiṁ kōpi niṣēddhuṁ śaknōti?
這些人既領受了聖神,和我們一樣,誰能阻止他們不受水洗呢﹖」
48 tataḥ prabhō rnāmnā majjitā bhavatēti tānājñāpayat| anantaraṁ tē svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta|
遂吩咐人以耶穌基督的名給他們付洗。以後,他們求伯多祿再住了幾天。

< prēritāḥ 10 >