< 1 योहनः 1 >

1 आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि य न्च वयं स्वनेत्रै र्दृष्टवन्तो य न्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं j नापयामः।
That which was from the beginning, which we have heard, which we have seen with our eyes, which we have looked on, and our hands have handled, of the Word of life;
2 स जीवनस्वरूपः प्रकाशत वय न्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् j नापयामः। (aiōnios g166)
(For the life was manifested, and we have seen it, and bear witness, and show to you that eternal life, which was with the Father, and was manifested to us; ) (aiōnios g166)
3 अस्माभि र्यद् दृष्टं श्रुत न्च तदेव युष्मान् j नाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माक न्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
That which we have seen and heard declare we to you, that you also may have fellowship with us: and truly our fellowship is with the Father, and with his Son Jesus Christ.
4 अपर न्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।
And these things write we to you, that your joy may be full.
5 वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् j नापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशो. अपि नास्ति।
This then is the message which we have heard of him, and declare to you, that God is light, and in him is no darkness at all.
6 वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो. अनृतवादिनो भवामः।
If we say that we have fellowship with him, and walk in darkness, we lie, and do not the truth:
7 किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिर न्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
But if we walk in the light, as he is in the light, we have fellowship one with another, and the blood of Jesus Christ his Son cleans us from all sin.
8 वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् व न्चयामः सत्यमत न्चास्माकम् अन्तरे न विद्यते।
If we say that we have no sin, we deceive ourselves, and the truth is not in us.
9 यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
If we confess our sins, he is faithful and just to forgive us our sins, and to cleanse us from all unrighteousness.
10 वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्य न्चास्माकम् अन्तरे न विद्यते।
If we say that we have not sinned, we make him a liar, and his word is not in us.

< 1 योहनः 1 >