< 3 योहनः 1 >

1 प्राचीनो. अहं सत्यमताद् यस्मिन् प्रीये तं प्रियतमं गायं प्रति पत्रं लिखामि।
The Elder, to Gaius, most beloved, whom I love in the truth.
2 he priya, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्य न्च भूयात्।
Most beloved, concerning everything, I make it my prayer that you may benefit by advancing and succeeding in whatever may be to the benefit of your soul.
3 भ्रातृभिरागत्य तव सत्यमतस्यार्थतस्त्वं कीदृक् सत्यमतमाचरस्येतस्य साक्ष्ये दत्ते मम महानन्दो जातः।
I was very glad when the brothers arrived, and when they offered testimony to the truth in you, that you are walking in the truth.
4 मम सन्तानाः सत्यमतमाचरन्तीतिवार्त्तातो मम य आनन्दो जायते ततो महत्तरो नास्ति।
I have no greater grace than this, when I hear that my sons are walking in the truth.
5 he priya, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृतृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं।
Most beloved, you should act faithfully in whatever you do for the brothers, and those who are sojourners;
6 ते च समितेः साक्षात् तव प्रम्नः प्रमाणं दत्तवन्तः, अपरम् ईश्वरयोग्यरूपेण तान् प्रस्थापयता त्वया सत्कर्म्म कारिष्यते।
they have given testimony to your charity in the sight of the Church. You would do well to lead these ones worthily to God.
7 यतस्ते तस्य नाम्ना यात्रां विधाय भिन्नजातीयेभ्यः किमपि न गृहीतवन्तः।
For they set out, on behalf of his name, accepting nothing from the unbelievers.
8 तस्माद् वयं यत् सत्यमतस्य सहाया भवेम तदर्थमेतादृशा लोका अस्माभिरनुग्रहीतव्याः।
Therefore, we must accept such as these, in order that we may cooperate with the truth.
9 समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो. अस्मान् न गृह्लाति।
As it happens, I had written to the church. But Diotrephes, who loves to bear the highest rank among them, would not accept us.
10 अतो. अहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो. अपि बहिष्करोति।
Because of this, when I come, I will admonish his works which he does, babbling against us with malicious words. And as if this were not sufficient for him, he himself does not receive the brothers. And those who do receive them, he hinders, and he ejects them from the church.
11 he priya, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।
Most beloved, do not be willing to imitate what is evil; instead imitate what is good. Whoever does good is of God. Whoever does evil has not seen God.
12 दीमीत्रियस्य पक्षे सर्व्वैः साक्ष्यम् अदायि विशेषतः सत्यमतेनापि, वयमपि तत्पक्षे साक्ष्यं दद्मः, अस्माक न्च साक्ष्यं सत्यमेवेति यूयं जानीथ।
Testimony is being given for Demetrius by everyone, and by the truth itself. And we also offer testimony. And you know that our testimony is true.
13 त्वां प्रति मया बहूनि लेखितव्यानि किन्तु मसीलेखनीभ्यां लेखितुं नेच्छामि।
I had many things to write to you, but I am not willing, through ink and pen, to write to you.
14 अचिरेण त्वां द्रक्ष्यामीति मम प्रत्याशास्ते तदावां सम्मुखीभूय परस्परं सम्भाषिष्यावहे। तव शान्ति र्भूयात्। अस्माकं मित्राणि त्वां नमस्कारं j नापयन्ति त्वमप्येकैकस्य नाम प्रोच्य मित्रेभ्यो नमस्कुरु। इति।
Yet I hope to see you soon, and then we will speak face to face. Peace to you. The friends greet you. Greet the friends by name.

< 3 योहनः 1 >