< preritAH 15 >

1 yihUdAdeshAt kiyanto janA Agatya bhrAtR^igaNamitthaM shikShitavanto mUsAvyavasthayA yadi yuShmAkaM tvakChedo na bhavati tarhi yUyaM paritrANaM prAptuM na shakShyatha|
Entonces algunos que venían de Judea enseñaban a los hermanos, y decían: Si no os circuncidáis, conforme al rito de Moisés, no podéis ser salvos.
2 paulabarNabbau taiH saha bahUn vichArAn vivAdAMshcha kR^itavantau, tato maNDalIyanokA etasyAH kathAyAstattvaM j nAtuM yirUshAlamnagarasthAn preritAn prAchInAMshcha prati paulabarNabbAprabhR^itIn katipayajanAn preShayituM nishchayaM kR^itavantaH|
Así que hecha una disensión y contienda no pequeña por Pablo y Barnabás contra ellos, determinaron que subiesen Pablo y Barnabás, y algunos otros de ellos a los apóstoles y a los ancianos a Jerusalem sobre esta cuestión.
3 te maNDalyA preritAH santaH phaiNIkIshomirondeshAbhyAM gatvA bhinnadeshIyAnAM manaHparivarttanasya vArttayA bhrAtR^iNAM paramAhlAdam ajanayan|
Ellos pues, acompañados algún trecho por la iglesia, pasaron por Fenicia y Samaria, contando la conversión de los Gentiles; y causaron grande gozo a todos los hermanos.
4 yirUshAlamyupasthAya preritagaNena lokaprAchInagaNena samAjena cha samupagR^ihItAH santaH svairIshvaro yAni karmmANi kR^itavAn teShAM sarvvavR^ittAntAn teShAM samakSham akathayan|
Y venidos a Jerusalem, fueron recibidos de la iglesia, y de los apóstoles, y de los ancianos; y les hicieron saber todas las cosas que Dios había hecho por medio de ellos.
5 kintu vishvAsinaH kiyantaH phirUshimatagrAhiNo lokA utthAya kathAmetAM kathitavanto bhinnadeshIyAnAM tvakChedaM karttuM mUsAvyavasthAM pAlayitu ncha samAdeShTavyam|
Mas algunos de la secta de los Fariseos, que habían creído, se levantaron, diciendo: Que es menester circuncidarlos, y mandar les que guarden la ley de Moisés.
6 tataH preritA lokaprAchInAshcha tasya vivechanAM karttuM sabhAyAM sthitavantaH|
Y se juntaron los apóstoles y los ancianos para conocer de este negocio.
7 bahuvichAreShu jAtaShu pitara utthAya kathitavAn, he bhrAtaro yathA bhinnadeshIyalokA mama mukhAt susaMvAdaM shrutvA vishvasanti tadarthaM bahudinAt pUrvvam IshvarosmAkaM madhye mAM vR^itvA niyuktavAn|
Y habiendo habido grande contienda, levantándose Pedro, les dijo: Varones y hermanos, vosotros sabéis como ya há algún tiempo que Dios escogió de entre nosotros, que los Gentiles oyesen por mi boca la palabra del evangelio, y creyesen.
8 antaryyAmIshvaro yathAsmabhyaM tathA bhinnadeshIyebhyaH pavitramAtmAnaM pradAya vishvAsena teShAm antaHkaraNAni pavitrANi kR^itvA
Y Dios, que conoce los corazones, les dio testimonio, dándoles el Espíritu Santo a ellos también como a nosotros:
9 teShAm asmAka ncha madhye kimapi visheShaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|
Y ninguna diferencia hizo entre nosotros y ellos, purificando por la fe sus corazones.
10 ataevAsmAkaM pUrvvapuruShA vaya ncha svayaM yadyugasya bhAraM soDhuM na shaktAH samprati taM shiShyagaNasya skandheShu nyasituM kuta Ishvarasya parIkShAM kariShyatha?
Ahora pues, ¿por qué tentáis a Dios poniendo un yugo sobre la cerviz de los discípulos, que ni nuestros padres ni nosotros hemos podido llevar?
11 prabho ryIshukhrIShTasyAnugraheNa te yathA vayamapi tathA paritrANaM prAptum AshAM kurmmaH|
Antes por la gracia del Señor Jesu Cristo creemos que seremos salvos, como también ellos.
12 anantaraM barNabbApaulAbhyAm Ishvaro bhinnadeshIyAnAM madhye yadyad Ashcharyyam adbhuta ncha karmma kR^itavAn tadvR^ittAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvve nIravAH santaH shrutavantaH|
Entonces toda la multitud calló, y escucharon a Barnabás y a Pablo que contaban cuantos milagros y maravillas Dios había hecho por medio de ellos entre los Gentiles.
13 tayoH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn
Y después que hubieron callado, Santiago respondió, diciendo: Varones y hermanos, escuchádme.
14 he bhrAtaro mama kathAyAm mano nidhatta| IshvaraH svanAmArthaM bhinnadeshIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kR^itvA yena prakAreNa prathamaM tAn prati kR^ipAvalekanaM kR^itavAn taM shimon varNitavAn|
Simón ha contado como primero Dios visitó los Gentiles, para tomar de entre ellos un pueblo para su nombre.
15 bhaviShyadvAdibhiruktAni yAni vAkyAni taiH sArddham etasyaikyaM bhavati yathA likhitamAste|
Y con esto concuerdan las palabras de los profetas, como está escrito:
16 sarvveShAM karmmaNAM yastu sAdhakaH parameshvaraH| sa evedaM vadedvAkyaM sheShAH sakalamAnavAH| bhinnadeshIyalokAshcha yAvanto mama nAmataH| bhavanti hi suvikhyAtAste yathA parameshituH|
Después de esto volveré, y restauraré el tabernáculo de David que estaba caído; y reedificaré sus ruinas, y le volveré a levantar;
17 tatvaM samyak samIhante tannimittamahaM kila| parAvR^itya samAgatya dAyUdaH patitaM punaH| dUShyamutthApayiShyAmi tadIyaM sarvvavastu cha| patitaM punaruthApya sajjayiShyAmi sarvvathA||
Para que el resto de los hombres busque al Señor, y todos los Gentiles sobre los cuales es llamado mi nombre, dice el Señor, que hace todas estas cosas.
18 A prathamAd IshvaraH svIyAni sarvvakarmmANi jAnAti| (aiōn g165)
Notorias a Dios son todas sus obras desde la eternidad. (aiōn g165)
19 ataeva mama nivedanamidaM bhinnadeshIyalokAnAM madhye ye janA IshvaraM prati parAvarttanta teShAmupari anyaM kamapi bhAraM na nyasya
Por lo cual yo juzgo, que los que de los Gentiles se convierten a Dios, no han de ser inquietados:
20 devatAprasAdAshuchibhakShyaM vyabhichArakarmma kaNThasampIDanamAritaprANibhakShyaM raktabhakShya ncha etAni parityaktuM likhAmaH|
Sino escribirles que se aparten de las contaminaciones de los ídolos, y de fornicación, y de lo estrangulado, y de sangre.
21 yataH pUrvvakAlato mUsAvyavasthAprachAriNo lokA nagare nagare santi prativishrAmavAra ncha bhajanabhavane tasyAH pATho bhavati|
Porque Moisés desde los tiempos antiguos tiene en cada ciudad quien le predique en las sinagogas, donde es leído cada sábado.
22 tataH paraM preritagaNo lokaprAchInagaNaH sarvvA maNDalI cha sveShAM madhye barshabbA nAmnA vikhyAto manonItau kR^itvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati preShaNam uchitaM buddhvA tAbhyAM patraM praiShayan|
Entonces pareció bien a los apóstoles, y a los ancianos con toda la iglesia, elegir ciertos varones de ellos, y enviarlos a Antioquía con Pablo y Barnabás, es a saber, a Júdas que tenía por sobrenombre Barsabás, y a Silas, varones principales entre los hermanos;
23 tasmin patre likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdeshasthabhinnadeshIyabhrAtR^igaNAya preritagaNasya lokaprAchInagaNasya bhrAtR^igaNasya cha namaskAraH|
Y escribir por mano de ellos así: Los apóstoles, y los ancianos, y los hermanos, a los hermanos de los Gentiles que están en Antioquía, y en Siria, y en Cilicia, salud:
24 visheShato. asmAkam Aj nAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakChedo mUsAvyavasthA cha pAlayitavyAviti yuShmAn shikShayitvA yuShmAkaM manasAmasthairyyaM kR^itvA yuShmAn sasandehAn akurvvan etAM kathAM vayam ashR^inma|
Por cuanto hemos oído que algunos, que han salido de nosotros, os han inquietado con palabras, trastornando vuestras almas, mandando circuncidaros y guardar la ley, a los cuales no dimos tal comisión:
25 tatkAraNAd vayam ekamantraNAH santaH sabhAyAM sthitvA prabho ryIshukhrIShTasya nAmanimittaM mR^ityumukhagatAbhyAmasmAkaM
Nos ha parecido bien, congregados en uno, elegir varones, y enviarlos a vosotros con nuestros amados Barnabás y Pablo,
26 priyabarNabbApaulAbhyAM sArddhaM manonItalokAnAM keShA nchid yuShmAkaM sannidhau preShaNam uchitaM buddhavantaH|
Hombres que han arriesgado sus vidas por el nombre de nuestro Señor Jesu Cristo.
27 ato yihUdAsIlau yuShmAn prati preShitavantaH, etayo rmukhAbhyAM sarvvAM kathAM j nAsyatha|
Así que, enviamos a Júdas, y a Silas, los cuales también por palabra os harán saber lo mismo.
28 devatAprasAdabhakShyaM raktabhakShyaM galapIDanamAritaprANibhakShyaM vyabhichArakarmma chemAni sarvvANi yuShmAbhistyAjyAni; etatprayojanIyAj nAvyatirekena yuShmAkam upari bhAramanyaM na nyasituM pavitrasyAtmano. asmAka ncha uchitaj nAnam abhavat|
Porque ha parecido bien al Espíritu Santo, y a nosotros, de no imponeros otra carga además de estas cosas necesarias:
29 ataeva tebhyaH sarvvebhyaH sveShu rakShiteShu yUyaM bhadraM karmma kariShyatha| yuShmAkaM ma NgalaM bhUyAt|
Que os apartéis de las cosas sacrificadas a ídolos, y de sangre, y de lo estrangulado, y de fornicación: de las cuales cosas si os guardareis, haréis bien. Bien tengáis.
30 te visR^iShTAH santa AntiyakhiyAnagara upasthAya lokanivahaM saMgR^ihya patram adadan|
Ellos entonces enviados descendieron a Antioquía, y juntando la multitud, dieron la carta.
31 tataste tatpatraM paThitvA sAntvanAM prApya sAnandA abhavan|
La cual como leyeron, fueron gozosos de la consolación.
32 yihUdAsIlau cha svayaM prachArakau bhUtvA bhrAtR^igaNaM nAnopadishya tAn susthirAn akurutAm|
Y Júdas y Silas, como ellos también eran profetas, exhortaron y confirmaron a los hermanos con abundancia de palabra.
33 itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pashchAt preritAnAM samIpe pratyAgamanArthaM teShAM sannidheH kalyANena visR^iShTAvabhavatAM|
Y pasando allí algún tiempo fueron enviados de los hermanos a los apóstoles en paz.
34 kintu sIlastatra sthAtuM vA nChitavAn|
Mas a Silas pareció bien de quedarse allí aun.
35 aparaM paulabarNabbau bahavaH shiShyAshcha lokAn upadishya prabhoH susaMvAdaM prachArayanta AntiyakhiyAyAM kAlaM yApitavantaH|
También Pablo y Barnabás se estaban en Antioquía, enseñando y predicando, con otros muchos también, la palabra del Señor.
36 katipayadineShu gateShu paulo barNabbAm avadat AgachChAvAM yeShu nagareShvIshvarasya susaMvAdaM prachAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdR^ishAH santIti draShTuM tAn sAkShAt kurvvaH|
Y después de algunos días Pablo dijo a Barnabás: Volvamos a visitar los hermanos por todas las ciudades en las cuales hemos predicado la palabra del Señor, a ver como están.
37 tena mArkanAmnA vikhyAtaM yohanaM sa NginaM karttuM barNabbA matimakarot,
Y Barnabás quería que tomasen consigo a Juan, el que tenía por sobrenombre Márcos:
38 kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdeshe tau tyaktavAn tatkAraNAt paulastaM sa NginaM karttum anuchitaM j nAtavAn|
Mas a Pablo, le parecía que no había de ser tomado el que se había apartado de ellos desde Pamfilia, y no había ido con ellos a la obra.
39 itthaM tayoratishayavirodhasyopasthitatvAt tau parasparaM pR^ithagabhavatAM tato barNabbA mArkaM gR^ihItvA potena kupropadvIpaM gatavAn;
Y hubo tal contención entre ellos, que se apartaron el uno del otro; y Barnabás tomando a Márcos navegó a Chipre.
40 kintu paulaH sIlaM manonItaM kR^itvA bhrAtR^ibhirIshvarAnugrahe samarpitaH san prasthAya
Y Pablo escogiendo a Silas, se partió, encomendado por los hermanos a la gracia de Dios.
41 suriyAkilikiyAdeshAbhyAM maNDalIH sthirIkurvvan agachChat|
Y anduvo la Siria y la Cilicia confirmando las iglesias.

< preritAH 15 >