< प्रेरिताः 5 >

1 तदा अनानियनामक एको जनो यस्य भार्य्याया नाम सफीरा स स्वाधिकारं विक्रीय
But a certaine man named Ananias, with Sapphira his wife, solde a possession,
2 स्वभार्य्यां j नापयित्वा तन्मूल्यस्यैकांशं स ण्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।
And kept away part of the price, his wife also being of counsell, and brought a certaine part, and layde it downe at the Apostles feete.
3 तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं कि न्चित् स ण्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितु न्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
Then saide Peter, Ananias, why hath Satan filled thine heart, that thou shouldest lye vnto the holy Ghost, and keepe away part of the price of this possession?
4 सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटे. अपि।
Whiles it remained, appertained it not vnto thee? and after it was solde, was it not in thine owne power? howe is it that thou hast conceiued this thing in thine heart? thou hast not lyed vnto men, but vnto God.
5 एतां कथां श्रुत्वैव सो. अनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।
Now when Ananias heard these wordes, he fell downe, and gaue vp the ghost. Then great feare came on all them that heard these things.
6 तदा युवलोकास्तं वस्त्रेणाच्छाद्य बहि र्नीत्वा श्मशाने. अस्थापयन्।
And the yong men rose vp, and tooke him vp, and caried him out, and buried him.
7 ततः प्रहरैकानन्तरं किं वृत्तं तन्नावगत्य तस्य भार्य्यापि तत्र समुपस्थिता।
And it came to passe about the space of three houres after, that his wife came in, ignorant of that which was done.
8 ततः पितरस्ताम् अपृच्छत्, युवाभ्याम् एतावन्मुद्राभ्यो भूमि र्विक्रीता न वा? एतत्वं वद; तदा सा प्रत्यवादीत् सत्यम् एतावद्भ्यो मुद्राभ्य एव।
And Peter sayd vnto her, Tell me, solde ye the land for so much? And she sayd, Yea, for so much.
9 ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति।
Then Peter sayde vnto her, Why haue ye agreed together, to tempt the Spirit of the Lord? beholde, the feete of them which haue buried thine husband, are at the doore, and shall carie thee out.
10 ततः सापि तस्य चरणसन्निधौ पतित्वा प्राणान् अत्याक्षीत्। पश्चात् ते युवानो. अभ्यन्तरम् आगत्य तामपि मृतां दृष्ट्वा बहि र्नीत्वा तस्याः पत्युः पार्श्वे श्मशाने स्थापितवन्तः।
Then she fell downe straightway at his feete, and yeelded vp the ghost: and the yong men came in, and found her dead, and caried her out, and buried her by her husband.
11 तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः।
And great feare came on all the Church, and on as many as heard these things.
12 ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो. अलिन्दे सम्भूयासन्।
Thus by the hands of the Apostles were many signes and wonders shewed among the people (and they were all with one accorde in Salomons porche.
13 तेषां स ण्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।
And of the other durst no man ioyne him selfe to them: neuerthelesse the people magnified them.
14 स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।
Also the number of them that beleeued in the Lord, both of men and women, grewe more and more)
15 पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।
In so much that they brought the sicke into the streetes, and layd them on beds and couches, that at the least way the shadowe of Peter, when he came by, might shadow some of them.
16 चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणो. अपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।
There came also a multitude out of the cities round about vnto Hierusalem, bringing sicke folkes, and them which were vexed with vncleane spirits, who were all healed.
17 अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च
Then the chiefe Priest rose vp, and all they that were with him (which was the sect of the Sadduces) and were full of indignation,
18 महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः।
And laide hands on the Apostles, and put them in the common prison.
19 किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्,
But the Angel of the Lord, by night opened the prison doores, and brought them forth, and sayd,
20 यूयं गत्वा मन्दिरे दण्डायमानाः सन्तो लोकान् प्रतीमां जीवनदायिकां सर्व्वां कथां प्रचारयत।
Go your way, and stand in the Temple, and speake to the people, all the wordes of this life.
21 इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।
So when they heard it, they entred into the Temple early in the morning, and taught. And the chiefe Priest came, and they that were with him, and called the Councill together, and all the Elders of the children of Israel, and sent to the prison, to cause them to be brought.
22 ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः,
But when the officers came, and found them not in the prison, they returned and tolde it,
23 वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः।
Saying, Certainely we founde the prison shut as sure as was possible, and the keepers standing without, before the doores: but when we had opened, we found no man within.
24 एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।
Then when the chiefe Priest, and the captaine of the Temple, and the hie Priestes heard these things, they doubted of them, whereunto this would growe.
25 एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति।
Then came one and shewed them, saying, Beholde, the men that ye put in prison, are standing in the Temple, and teach the people.
26 तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।
Then went the captaine with the officers, and brought them without violence (for they feared the people, lest they should haue bene stoned)
27 ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्,
And when they had brought them, they set them before the Councill, and the chiefe Priest asked them,
28 अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।
Saying, Did not we straightly commaund you, that ye should not teach in this Name? and behold, ye haue filled Hierusale with your doctrine, and ye would bring this mans blood vpon vs.
29 ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज् नाग्रहणाद् ईश्वरस्याज् नाग्रहणम् अस्माकमुचितम्।
Then Peter and the Apostles answered, and sayd, We ought rather to obey God then men.
30 यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य
The God of our fathers hath raised vp Iesus, whom ye slewe, and hanged on a tree.
31 इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमा न्च कर्त्तुं राजानं परित्रातार न्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।
Him hath God lift vp with his right hand, to be a Prince and a Sauiour, to giue repentance to Israel, and forgiuenes of sinnes.
32 एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज् नाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।
And we are his witnesses concerning these things which we say: yea, and the holy Ghost, whome God hath giuen to them that obey him.
33 एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः।
Now when they heard it, they brast for anger, and consulted to slay them.
34 एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,
Then stoode there vp in the Councill a certaine Pharise named Gamaliel, a doctour of the Lawe, honoured of all the people, and commanded to put the Apostles forth a litle space,
35 हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत।
And sayd vnto them, Men of Israel, take heede to your selues, what ye intende to doe touching these men.
36 इतः पूर्व्वं थूदानामैको जन उपस्थाय स्वं कमपि महापुरुषम् अवदत्, ततः प्रायेण चतुःशतलोकास्तस्य मतग्राहिणोभवन् पश्चात् स हतोभवत् तस्याज् नाग्राहिणो यावन्तो लोकास्ते सर्व्वे विर्कीर्णाः सन्तो. अकृतकार्य्या अभवन्।
For before these times, rose vp Theudas boasting himselfe, to whom resorted a number of men, about a foure hundreth, who was slaine: and they all which obeyed him, were scattered, and brought to nought.
37 तस्माज्जनात् परं नामलेखनसमये गालीलीययिहूदानामैको जन उपस्थाय बहूल्लोकान् स्वमतं ग्राहीतवान् ततः सोपि व्यनश्यत् तस्याज् नाग्राहिणो यावन्तो लोका आसन् ते सर्व्वे विकीर्णा अभवन्।
After this man, arose vp Iudas of Galile, in the dayes of the tribute, and drewe away much people after him: hee also perished, and all that obeyed him, were scattered abroad.
38 अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष स ण्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति।
And nowe I say vnto you, Refraine your selues from these men, and let them alone: for if this counsell, or this worke be of men, it will come to nought:
39 यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।
But if it be of God, ye can not destroy it, lest ye be found euen fighters against God.
40 तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।
And to him they agreed, and called the Apostles: and when they had beaten them, they commanded that they should not speake in the Name of Iesus, and let them goe.
41 किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।
So they departed from the Councill, reioycing, that they were counted worthy to suffer rebuke for his Name.
42 ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः।
And dayly in the Temple, and from house to house they ceased not to teach, and preach Iesus Christ.

< प्रेरिताः 5 >