< رومِنَح 1 >

اِیشْوَرو نِجَپُتْرَمَدھِ یَں سُسَںوادَں بھَوِشْیَدْوادِبھِ رْدھَرْمَّگْرَنْتھے پْرَتِشْرُتَوانْ تَں سُسَںوادَں پْرَچارَیِتُں پرِتھَکّرِتَ آہُوتَح پْریرِتَشْچَ پْرَبھو رْیِیشُکھْرِیشْٹَسْیَ سیوَکو یَح پَولَح 1
IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH
سَ رومانَگَرَسْتھانْ اِیشْوَرَپْرِیانْ آہُوتاںشْچَ پَوِتْرَلوکانْ پْرَتِ پَتْرَں لِکھَتِ۔ 2
sa rOmAnagarasthAn IzvarapriyAn AhUtAMzca pavitralOkAn prati patraM likhati|
اَسْماکَں سَ پْرَبھُ رْیِیشُح کھْرِیشْٹَح شارِیرِکَسَمْبَنْدھینَ دایُودو وَںشودْبھَوَح 3
asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhEna dAyUdO vaMzOdbhavaH
پَوِتْرَسْیاتْمَنَح سَمْبَنْدھینَ چیشْوَرَسْیَ پْرَبھاوَوانْ پُتْرَ اِتِ شْمَشاناتْ تَسْیوتّھانینَ پْرَتِپَنَّں۔ 4
pavitrasyAtmanaH sambandhEna cEzvarasya prabhAvavAn putra iti zmazAnAt tasyOtthAnEna pratipannaM|
اَپَرَں ییشاں مَدھْیے یِیشُنا کھْرِیشْٹینَ یُویَمَپْیاہُوتاسْتے نْیَدیشِییَلوکاسْتَسْیَ نامْنِ وِشْوَسْیَ نِدیشَگْراہِنو یَتھا بھَوَنْتِ 5
aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti
تَدَبھِپْرایینَ وَیَں تَسْمادْ اَنُگْرَہَں پْریرِتَتْوَپَدَنْچَ پْراپْتاح۔ 6
tadabhiprAyENa vayaM tasmAd anugrahaM prEritatvapadanjca prAptAH|
تاتیناسْماکَمْ اِیشْوَرینَ پْرَبھُنا یِیشُکھْرِیشْٹینَ چَ یُشْمَبھْیَمْ اَنُگْرَہَح شانْتِشْچَ پْرَدِیییتاں۔ 7
tAtEnAsmAkam IzvarENa prabhuNA yIzukhrISTEna ca yuSmabhyam anugrahaH zAntizca pradIyEtAM|
پْرَتھَمَتَح سَرْوَّسْمِنْ جَگَتِ یُشْماکَں وِشْواسَسْیَ پْرَکاشِتَتْوادْ اَہَں یُشْماکَں سَرْوّیشاں نِمِتَّں یِیشُکھْرِیشْٹَسْیَ نامَ گرِہْلَنْ اِیشْوَرَسْیَ دھَنْیَوادَں کَرومِ۔ 8
prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|
اَپَرَمْ اِیشْوَرَسْیَ پْرَسادادْ بَہُکالاتْ پَرَں سامْپْرَتَں یُشْماکَں سَمِیپَں یاتُں کَتھَمَپِ یَتْ سُیوگَں پْراپْنومِ، ایتَدَرْتھَں نِرَنْتَرَں نامانْیُچّارَیَنْ نِجاسُ سَرْوَّپْرارْتھَناسُ سَرْوَّدا نِویدَیامِ، 9
aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,
ایتَسْمِنْ یَمَہَں تَتْپُتْرِییَسُسَںوادَپْرَچارَنینَ مَنَسا پَرِچَرامِ سَ اِیشْوَرو مَمَ ساکْشِی وِدْیَتے۔ 10
Etasmin yamahaM tatputrIyasusaMvAdapracAraNEna manasA paricarAmi sa IzvarO mama sAkSI vidyatE|
یَتو یُشْماکَں مَمَ چَ وِشْواسینَ وَیَمْ اُبھَیے یَتھا شانْتِیُکْتا بھَوامَ اِتِ کارَنادْ 11
yatO yuSmAkaM mama ca vizvAsEna vayam ubhayE yathA zAntiyuktA bhavAma iti kAraNAd
یُشْماکَں سْتھَیرْیَّکَرَنارْتھَں یُشْمَبھْیَں کِنْچِتْپَرَمارْتھَدانَدانایَ یُشْمانْ ساکْشاتْ کَرْتُّں مَدِییا وانْچھا۔ 12
yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA|
ہے بھْراترِگَنَ بھِنَّدیشِییَلوکاناں مَدھْیے یَدْوَتْ تَدْوَدْ یُشْماکَں مَدھْییپِ یَتھا پھَلَں بھُنْجے تَدَبھِپْرایینَ مُہُرْمُہُ رْیُشْماکَں سَمِیپَں گَنْتُمْ اُدْیَتوہَں کِنْتُ یاوَدْ اَدْیَ تَسْمِنْ گَمَنے مَمَ وِگھْنو جاتَ اِتِ یُویَں یَدْ اَجْناتاسْتِشْٹھَتھَ تَدَہَمْ اُچِتَں نَ بُدھْیے۔ 13
hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|
اَہَں سَبھْیاسَبھْیاناں وِدْوَدَوِدْوَتانْچَ سَرْوّیشامْ رِنِی وِدْیے۔ 14
ahaM sabhyAsabhyAnAM vidvadavidvatAnjca sarvvESAm RNI vidyE|
اَتَایوَ رومانِواسِناں یُشْماکَں سَمِیپےپِ یَتھاشَکْتِ سُسَںوادَں پْرَچارَیِتُمْ اَہَمْ اُدْیَتوسْمِ۔ 15
ataEva rOmAnivAsinAM yuSmAkaM samIpE'pi yathAzakti susaMvAdaM pracArayitum aham udyatOsmi|
یَتَح کھْرِیشْٹَسْیَ سُسَںوادو مَمَ لَجّاسْپَدَں نَہِ سَ اِیشْوَرَسْیَ شَکْتِسْوَرُوپَح سَنْ آ یِہُودِیییبھْیو نْیَجاتِییانْ یاوَتْ سَرْوَّجاتِییاناں مَدھْیے یَح کَشْچِدْ تَتْرَ وِشْوَسِتِ تَسْیَیوَ تْرانَں جَنَیَتِ۔ 16
yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|
یَتَح پْرَتْیَیَسْیَ سَمَپَرِمانَمْ اِیشْوَرَدَتَّں پُنْیَں تَتْسُسَںوادے پْرَکاشَتے۔ تَدَدھِ دھَرْمَّپُسْتَکیپِ لِکھِتَمِدَں "پُنْیَوانْ جَنو وِشْواسینَ جِیوِشْیَتِ"۔ 17
yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|
اَتَایوَ یے مانَواح پاپَکَرْمَّنا سَتْیَتاں رُنْدھَنْتِ تیشاں سَرْوَّسْیَ دُراچَرَنَسْیادھَرْمَّسْیَ چَ وِرُدّھَں سْوَرْگادْ اِیشْوَرَسْیَ کوپَح پْرَکاشَتے۔ 18
ataEva yE mAnavAH pApakarmmaNA satyatAM rundhanti tESAM sarvvasya durAcaraNasyAdharmmasya ca viruddhaM svargAd Izvarasya kOpaH prakAzatE|
یَتَ اِیشْوَرَمَدھِ یَدْیَدْ جْنییَں تَدْ اِیشْوَرَح سْوَیَں تانْ پْرَتِ پْرَکاشِتَوانْ تَسْماتْ تیشامْ اَگوچَرَں نَہِ۔ 19
yata Izvaramadhi yadyad jnjEyaM tad IzvaraH svayaM tAn prati prakAzitavAn tasmAt tESAm agOcaraM nahi|
پھَلَتَسْتَسْیانَنْتَشَکْتِیشْوَرَتْوادِینْیَدرِشْیانْیَپِ سرِشْٹِکالَمْ آرَبھْیَ کَرْمَّسُ پْرَکاشَمانانِ درِشْیَنْتے تَسْماتْ تیشاں دوشَپْرَکْشالَنَسْیَ پَنْتھا ناسْتِ۔ (aïdios g126) 20
phalatastasyAnantazaktIzvaratvAdInyadRzyAnyapi sRSTikAlam Arabhya karmmasu prakAzamAnAni dRzyantE tasmAt tESAM dOSaprakSAlanasya panthA nAsti| (aïdios g126)
اَپَرَمْ اِیشْوَرَں جْناتْواپِ تے تَمْ اِیشْوَرَجْنانینَ نادْرِیَنْتَ کرِتَجْنا وا نَ جاتاح؛ تَسْماتْ تیشاں سَرْوّے تَرْکا وِپھَلِیبھُوتاح، اَپَرَنْچَ تیشاں وِویکَشُونْیانِ مَناںسِ تِمِرے مَگْنانِ۔ 21
aparam IzvaraM jnjAtvApi tE tam IzvarajnjAnEna nAdriyanta kRtajnjA vA na jAtAH; tasmAt tESAM sarvvE tarkA viphalIbhUtAH, aparanjca tESAM vivEkazUnyAni manAMsi timirE magnAni|
تے سْوانْ جْنانِنو جْناتْوا جْنانَہِینا اَبھَوَنْ 22
tE svAn jnjAninO jnjAtvA jnjAnahInA abhavan
اَنَشْوَرَسْییشْوَرَسْیَ گَورَوَں وِہایَ نَشْوَرَمَنُشْیَپَشُپَکْشْیُروگامِپْرَبھرِتیراکرِتِوِشِشْٹَپْرَتِماسْتَیراشْرِتاح۔ 23
anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|
اِتّھَں تَ اِیشْوَرَسْیَ سَتْیَتاں وِہایَ مرِشامَتَمْ آشْرِتَوَنْتَح سَچِّدانَنْدَں سرِشْٹِکَرْتّارَں تْیَکْتْوا سرِشْٹَوَسْتُنَح پُوجاں سیوانْچَ کرِتَوَنْتَح؛ (aiōn g165) 24
itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH; (aiōn g165)
اِتِ ہیتورِیشْوَرَسْتانْ کُکْرِیایاں سَمَرْپْیَ نِجَنِجَکُچِنْتابھِلاشابھْیاں سْوَں سْوَں شَرِیرَں پَرَسْپَرَمْ اَپَمانِتَں کَرْتُّمْ اَدَداتْ۔ 25
iti hEtOrIzvarastAn kukriyAyAM samarpya nijanijakucintAbhilASAbhyAM svaM svaM zarIraM parasparam apamAnitaM karttum adadAt|
اِیشْوَرینَ تیشُ کْوَبھِلاشے سَمَرْپِتیشُ تیشاں یوشِتَح سْوابھاوِکاچَرَنَمْ اَپَہایَ وِپَرِیتَکرِتْیے پْراوَرْتَّنْتَ؛ 26
IzvarENa tESu kvabhilASE samarpitESu tESAM yOSitaH svAbhAvikAcaraNam apahAya viparItakRtyE prAvarttanta;
تَتھا پُرُشا اَپِ سْوابھاوِکَیوشِتْسَنْگَمَں وِہایَ پَرَسْپَرَں کامَکرِشانُنا دَگْدھاح سَنْتَح پُماںسَح پُںبھِح ساکَں کُکرِتْیے سَماسَجْیَ نِجَنِجَبھْرانْتیح سَمُچِتَں پھَلَمْ اَلَبھَنْتَ۔ 27
tathA puruSA api svAbhAvikayOSitsaggamaM vihAya parasparaM kAmakRzAnunA dagdhAH santaH pumAMsaH puMbhiH sAkaM kukRtyE samAsajya nijanijabhrAntEH samucitaM phalam alabhanta|
تے سْویشاں مَنَحسْوِیشْوَرایَ سْتھانَں داتُمْ اَنِچّھُکاسْتَتو ہیتورِیشْوَرَسْتانْ پْرَتِ دُشْٹَمَنَسْکَتْوَمْ اَوِہِتَکْرِیَتْوَنْچَ دَتَّوانْ۔ 28
tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|
اَتَایوَ تے سَرْوّے نْیایو وْیَبھِچارو دُشْٹَتْوَں لوبھو جِگھاںسا اِیرْشْیا وَدھو وِوادَشْچاتُرِی کُمَتِرِتْیادِبھِ رْدُشْکَرْمَّبھِح پَرِپُورْناح سَنْتَح 29
ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhO jighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH
کَرْنیجَپا اَپَوادِنَ اِیشْوَرَدْویشَکا ہِںسَکا اَہَنْکارِنَ آتْمَشْلاگھِنَح کُکَرْمّوتْپادَکاح پِتْروراجْنالَنْگھَکا 30
karNEjapA apavAdina IzvaradvESakA hiMsakA ahagkAriNa AtmazlAghinaH kukarmmOtpAdakAH pitrOrAjnjAlagghakA
اَوِچارَکا نِیَمَلَنْگھِنَح سْنیہَرَہِتا اَتِدْویشِنو نِرْدَیاشْچَ جاتاح۔ 31
avicArakA niyamalagghinaH snEharahitA atidvESiNO nirdayAzca jAtAH|
یے جَنا ایتادرِشَں کَرْمَّ کُرْوَّنْتِ تَایوَ مرِتِیوگْیا اِیشْوَرَسْیَ وِچارَمِیدرِشَں جْناتْواپِ تَ ایتادرِشَں کَرْمَّ سْوَیَں کُرْوَّنْتِ کیوَلَمِتِ نَہِ کِنْتُ تادرِشَکَرْمَّکارِشُ لوکیشْوَپِ پْرِییَنْتے۔ 32
yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|

< رومِنَح 1 >