< 1 karinthina.h 4 >

1 lokaa asmaan khrii. s.tasya paricaarakaan ii"svarasya niguu. thavaakyadhanasyaadhyak. saa. m"sca manyantaa. m| 2 ki nca dhanaadhyak. se. na vi"svasaniiyena bhavitavyametadeva lokai ryaacyate| 3 ato vicaarayadbhi ryu. smaabhiranyai. h kai"scin manujai rvaa mama pariik. sa. na. m mayaatiiva laghu manyate. ahamapyaatmaana. m na vicaarayaami| 4 mayaa kimapyaparaaddhamityaha. m na vedmi kintvetena mama niraparaadhatva. m na ni"sciiyate prabhureva mama vicaarayitaasti| 5 ata upayuktasamayaat puurvvam arthata. h prabhoraagamanaat puurvva. m yu. smaabhi rvicaaro na kriyataa. m| prabhuraagatya timire. na pracchannaani sarvvaa. ni diipayi. syati manasaa. m mantra. naa"sca prakaa"sayi. syati tasmin samaya ii"svaraad ekaikasya pra"sa. msaa bhavi. syati| 6 he bhraatara. h sarvvaa. nyetaani mayaatmaanam aapallava ncoddi"sya kathitaani tasyaitat kaara. na. m yuya. m yathaa "saastriiyavidhimatikramya maanavam atiiva naadari. syadhba iittha ncaikena vaipariityaad apare. na na "slaaghi. syadhba etaad. r"sii. m "sik. saamaavayord. r.s. taantaat lapsyadhve| 7 aparaat kastvaa. m vi"se. sayati? tubhya. m yanna datta taad. r"sa. m ki. m dhaarayasi? adatteneva dattena vastunaa kuta. h "slaaghase? 8 idaaniimeva yuuya. m ki. m t. rptaa labdhadhanaa vaa? asmaasvavidyamaane. su yuuya. m ki. m raajatvapada. m praaptaa. h? yu. smaaka. m raajatva. m mayaabhila. sita. m yatastena yu. smaabhi. h saha vayamapi raajyaa. m"sino bhavi. syaama. h| 9 preritaa vaya. m "se. saa hantavyaa"sceve"svare. na nidar"sitaa. h| yato vaya. m sarvvalokaanaam arthata. h svargiiyaduutaanaa. m maanavaanaa nca kautukaaspadaani jaataa. h| 10 khrii. s.tasya k. rte vaya. m muu. dhaa. h kintu yuuya. m khrii. s.tena j naanina. h, vaya. m durbbalaa yuuya nca sabalaa. h, yuuya. m sammaanitaa vaya ncaapamaanitaa. h| 11 vayamadyaapi k. sudhaarttaast. r.s. naarttaa vastrahiinaastaa. ditaa aa"sramarahitaa"sca santa. h 12 karmma. ni svakaraan vyaapaarayanta"sca du. hkhai. h kaala. m yaapayaama. h| garhitairasmaabhiraa"sii. h kathyate duuriik. rtai. h sahyate ninditai. h prasaadyate| 13 vayamadyaapi jagata. h sammaarjaniiyogyaa avakaraa iva sarvvai rmanyaamahe| 14 yu. smaan trapayitumahametaani likhaamiiti nahi kintu priyaatmajaaniva yu. smaan prabodhayaami| 15 yata. h khrii. s.tadharmme yadyapi yu. smaaka. m da"sasahasraa. ni vinetaaro bhavanti tathaapi bahavo janakaa na bhavanti yato. ahameva susa. mvaadena yii"sukhrii. s.te yu. smaan ajanaya. m| 16 ato yu. smaan vinaye. aha. m yuuya. m madanugaamino bhavata| 17 ityartha. m sarvve. su dharmmasamaaje. su sarvvatra khrii. s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu. smaan smaarayi. syatyevambhuuta. m prabho. h k. rte priya. m vi"svaasina nca madiiyatanaya. m tiimathiya. m yu. smaaka. m samiipa. m pre. sitavaanaha. m| 18 aparamaha. m yu. smaaka. m samiipa. m na gami. syaamiiti buddhvaa yu. smaaka. m kiyanto lokaa garvvanti| 19 kintu yadi prabhericchaa bhavati tarhyahamavilamba. m yu. smatsamiipamupasthaaya te. saa. m darpadhmaataanaa. m lokaanaa. m vaaca. m j naasyaamiiti nahi saamarthyameva j naasyaami| 20 yasmaadii"svarasya raajatva. m vaagyukta. m nahi kintu saamarthyayukta. m| 21 yu. smaaka. m kaa vaa nchaa? yu. smatsamiipe mayaa ki. m da. n.dapaa. ninaa gantavyamuta premanamrataatmayuktena vaa?

< 1 karinthina.h 4 >