< 1 pitara.h 3 >

1 he yo. sita. h, yuuyamapi nijasvaaminaa. m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi
同じように,妻たちよ,自分の夫に服従しなさい。それは,み言葉に従わない者がいても,彼らが言葉ではなく妻の振る舞いによって勝ち取られるようになるためです。
2 te vinaavaakya. m yo. sitaam aacaare. naarthataste. saa. m pratyak. se. na yu. smaaka. m sabhayasatiitvaacaare. naakra. s.tu. m "sak. syante|
あなた方の恐れのこもった純真な振る舞いを見るからです。
3 apara. m ke"saracanayaa svar. naala"nkaaradhaara. nona paricchadaparidhaanena vaa yu. smaaka. m vaahyabhuu. saa na bhavatu,
あなた方の美しさが,単に,髪を編むことや,金の装飾品を身に着けることや,上等の服を着ることのような外面の飾りによるのではなく,
4 kintvii"svarasya saak. saad bahumuulyak. samaa"saantibhaavaak. sayaratnena yukto gupta aantarikamaanava eva|
柔和で静かな霊という朽ちることのない飾りをした,心の中の隠された人のうちにあるようにしなさい。それは神のみ前で非常に貴重なものなのです。
5 yata. h puurvvakaale yaa. h pavitrastriya ii"svare pratyaa"saamakurvvan taa api taad. r"siimeva bhuu. saa. m dhaarayantyo nijasvaaminaa. m va"syaa abhavan|
というのは,これこそ,かつて神に望みをかけた聖なる女たちが,自分の夫に服従することによって身を飾った仕方だからです。
6 tathaiva saaraa ibraahiimo va"syaa satii ta. m patimaakhyaatavatii yuuya nca yadi sadaacaari. nyo bhavatha vyaakulatayaa ca bhiitaa na bhavatha tarhi tasyaa. h kanyaa aadhve|
サラがアブラハムを自分の主と呼んで,彼に従っていたとおりです。よい行ないをしており,どんな恐ろしいことにも恐れを持っていないなら,その時あなた方はサラの子供たちになっているのです。
7 he puru. saa. h, yuuya. m j naanato durbbalatarabhaajanairiva yo. sidbhi. h sahavaasa. m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya. h samaadara. m vitarata ca na ced yu. smaaka. m praarthanaanaa. m baadhaa jani. syate|
同じように,夫たちよ,知識に従って自分の妻と共に住みなさい。弱い器として,また命の恵みの共同相続人として,妻に敬意を払いなさい。あなた方の祈りが妨げられないためです。
8 vi"se. sato yuuya. m sarvva ekamanasa. h paradu. hkhai rdu. hkhitaa bhraat. rprami. na. h k. rpaavanta. h priitibhaavaa"sca bhavata|
終わりに,みな同じ思いを持ち,哀れみ深くあり,兄弟としての愛を示し,思いやり深くあり,礼儀正しくありなさい。
9 ani. s.tasya pari"sodhenaani. s.ta. m nindaayaa vaa pari"sodhena nindaa. m na kurvvanta aa"si. sa. m datta yato yuuyam aa"siradhikaari. no bhavitumaahuutaa iti jaaniitha|
悪をもって悪に,ののしりをもってののしりに報いたりせず,代わりに祝福しなさい。あなた方が召されたのは祝福を受け継ぐためだということを知っているからです。
10 apara nca, jiivane priiyamaa. no ya. h sudinaani did. rk. sate| paapaat jihvaa. m m. r.saavaakyaat svaadharau sa nivarttayet|
こうあるからです。 「命を愛し,良い日々を見たい人は,舌を悪から守り,欺きの話から唇を守れ。
11 sa tyajed du. s.tataamaarga. m satkriyaa nca samaacaret| m. rgayaa. na"sca "saanti. m sa nityamevaanudhaavatu|
悪いことから離れて善いことを行なえ。平和を求めてこれを追い求めよ。
12 locane parame"sasyonmiilite dhaarmmikaan prati| praarthanaayaa. h k. rte te. saa. h tacchrotre sugame sadaa| krodhaasya nca pare"sasya kadaacaari. su varttate|
主の目は義人たちの上にあり,その耳は彼らの祈りに向けられるからだ。しかし,主の顔は悪いことを行なっている者たちに敵して向けられる」。
13 apara. m yadi yuuyam uttamasyaanugaamino bhavatha tarhi ko yu. smaan hi. msi. syate?
もし,あなた方が善いことの模倣者となるなら,だれがあなた方に害を加えるでしょうか。
14 yadi ca dharmmaartha. m kli"syadhva. m tarhi dhanyaa bhavi. syatha| te. saam aa"sa"nkayaa yuuya. m na bibhiita na vi"nkta vaa|
しかし,たとえ義のために苦しみを受けるとしても,あなた方は幸いです。「彼らの恐れるものを恐れてはならず,動転してもならない」。
15 manobhi. h kintu manyadhva. m pavitra. m prabhumii"svara. m| apara nca yu. smaakam aantarikapratyaa"saayaastattva. m ya. h ka"scit p. rcchati tasmai "saantibhiitibhyaam uttara. m daatu. m sadaa susajjaa bhavata|
あなた方の心の中で主なる神を神聖なものとしなさい。あなた方のうちにある希望について,その理由を尋ねるすべての人に対して答えを出せるよう,いつも準備しておきなさい。それも謙虚さと恐れをもってそうするようにしなさい。
16 ye ca khrii. s.tadharmme yu. smaaka. m sadaacaara. m duu. sayanti te du. skarmmakaari. naamiva yu. smaakam apavaadena yat lajjitaa bhaveyustadartha. m yu. smaakam uttama. h sa. mvedo bhavatu|
また善い良心を抱きなさい。それは,あなた方が悪人として悪く言われている時に,キリストにおける善い生き方をののしっている彼らが恥じ入るためです。
17 ii"svarasyaabhimataad yadi yu. smaabhi. h kle"sa. h so. dhavyastarhi sadaacaaribhi. h kle"sasahana. m vara. m na ca kadaacaaribhi. h|
それが神のご意志なのであれば,よい行ないのために苦しみを受けるほうが,悪い行ないのために苦しみを受けるよりもよいからです。
18 yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa. naa. m vinimayena dhaarmmika. h khrii. s.to. apyekak. rtva. h paapaanaa. m da. n.da. m bhuktavaan, sa ca "sariirasambandhe maarita. h kintvaatmana. h sambandhe puna rjiivito. abhavat|
キリストも罪のために一度だけ苦しみを受けられました。義なる方が不義の者たちのためにです。それは,あなた方を神のもとに連れて行くためでした。彼は,肉においては死に渡されましたが,霊においては生かされたのです。
19 tatsambandhe ca sa yaatraa. m vidhaaya kaaraabaddhaanaam aatmanaa. m samiipe vaakya. m gho. sitavaan|
その際,彼はろうやにいる霊たちのところにも行って宣教されました。
20 puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi. s.nutaa yadaa vyalambata tadaa te. anaaj naagraahi. no. abhavan| tena potonaalpe. arthaad a. s.taaveva praa. ninastoyam uttiir. naa. h|
この霊たちは,かつてノアの日々に,箱船が建てられていた間,神が辛抱強く待っておられた時に,不従順だった者たちです。その箱船の中で少数の人々,すなわち八人だけが水を通して救われました。
21 tannidar"sana ncaavagaahana. m (arthata. h "saariirikamalinataayaa yastyaaga. h sa nahi kintvii"svaraayottamasa. mvedasya yaa prataj naa saiva) yii"sukhrii. s.tasya punarutthaanenedaaniim asmaan uttaarayati,
これはバプテスマの象徴であって,それが今あなた方を救うのです。そのバプテスマは,肉の汚れを取り除くことではなく,イエス・キリストの復活を通した,神に対する善い良心の応答です。
22 yata. h sa svarga. m gatve"svarasya dak. si. ne vidyate svargiiyaduutaa. h "saasakaa balaani ca tasya va"siibhuutaa abhavan|
彼は天に行かれて神の右におられます。もろもろのみ使いと権威と力は彼に服させられたのです。

< 1 pitara.h 3 >

A Dove is Sent Forth from the Ark
A Dove is Sent Forth from the Ark