< ibri.na.h 9 >

1 sa prathamo niyama aaraadhanaayaa vividhariitibhiraihikapavitrasthaanena ca vi"si. s.ta aasiit|
ところで,最初の契約にも,神的な奉仕の法令と地上の聖所とがありました。
2 yato duu. syameka. m niramiiyata tasya prathamako. s.thasya naama pavitrasthaanamityaasiit tatra diipav. rk. so bhojanaasana. m dar"saniiyapuupaanaa. m "sre. nii caasiit|
すなわち,幕屋が設けられたのです。第一の区画には,燭台と食卓と供えのパンがあり,聖なる場所と呼ばれていました。
3 tatpa"scaad dvitiiyaayaastira. skari. nyaa abhyantare. atipavitrasthaanamitinaamaka. m ko. s.thamaasiit,
第二の垂れ幕の後ろには至聖所と呼ばれる幕屋がありました。
4 tatra ca suvar. namayo dhuupaadhaara. h parita. h suvar. nama. n.ditaa niyamama njuu. saa caasiit tanmadhye maannaayaa. h suvar. nagha. to haaro. nasya ma njaritada. n.dastak. sitau niyamaprastarau,
そこには金の香の祭壇と,全面を金で覆われた契約の箱があり,その箱の中にはマンナを入れた金のつぼ,芽を出したアロンのつえ,そして契約の書き板がありました。
5 tadupari ca karu. naasane chaayaakaari. nau tejomayau kiruubaavaastaam, ete. saa. m vi"se. sav. rttaantakathanaaya naaya. m samaya. h|
また,その上には,あわれみの座を影で覆っている栄光のケルビムがありました。しかしわたしたちは今,こうしたことの詳細を述べるわけにはゆきません。
6 ete. sviid. rk nirmmite. su yaajakaa ii"svarasevaam anuti. s.thanato duu. syasya prathamako. s.tha. m nitya. m pravi"santi|
さて,これらの物がこのように設けられると,第一の幕屋の中には,祭司たちが務めを果たすために絶えず入って行きますが,
7 kintu dvitiiya. m ko. s.tha. m prativar. sam ekak. rtva ekaakinaa mahaayaajakena pravi"syate kintvaatmanimitta. m lokaanaam aj naanak. rtapaapaanaa nca nimittam utsarjjaniiya. m rudhiram anaadaaya tena na pravi"syate|
第二の区画には年に一度,大祭司だけが入って行くのであり,それも,自分自身のため,また民の過失のためにささげる血を携えないで行くことはありません。
8 ityanena pavitra aatmaa yat j naapayati tadida. m tat prathama. m duu. sya. m yaavat ti. s.thati taavat mahaapavitrasthaanagaamii panthaa aprakaa"sitasti. s.thati|
聖霊はこのことを,すなわち,第一の幕屋がなお立っている間は,聖なる場所への道がまだ現わされてはいなかったことを示しています。
9 tacca duu. sya. m varttamaanasamayasya d. r.s. taanta. h, yato heto. h saamprata. m sa. m"sodhanakaala. m yaavad yanniruupita. m tadanusaaraat sevaakaari. no maanasikasiddhikara. ne. asamarthaabhi. h
この第一の幕屋は今の時代の象徴です。そこでは供え物や犠牲がささげられますが,崇拝者を良心の面で完全にすることができません。
10 kevala. m khaadyapeye. su vividhamajjane. su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|
それらは,改革の時まで課せられている,(食べ物や飲み物やさまざまな洗いに関する)肉的な法令に過ぎないのです。
11 apara. m bhaavima"ngalaanaa. m mahaayaajaka. h khrii. s.ta upasthaayaahastanirmmitenaarthata etats. r.s. te rbahirbhuutena "sre. s.thena siddhena ca duu. sye. na gatvaa
しかし,キリストは,来たるべき善い事柄の大祭司として来られたとき,手で造ったのではない,つまり,この創造界に属さない,より偉大で,より完全な幕屋を通り,
12 chaagaanaa. m govatsaanaa. m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak. rtva eva mahaapavitrasthaana. m pravi"syaanantakaalikaa. m mukti. m praaptavaan| (aiōnios g166)
ヤギや子牛の血ではなく,ご自身の血を通して,ただ一度だけ聖なる場所に入り,永遠の請け戻しを獲得されたのです。 (aiōnios g166)
13 v. r.sachaagaanaa. m rudhire. na gaviibhasmana. h prak. sepe. na ca yadya"sucilokaa. h "saariiri"sucitvaaya puuyante,
汚れてしまった者たちに振りかけられる,ヤギや雄牛の血また若い雌牛の灰が,彼らを肉の清さのために聖別するのであれば,
14 tarhi ki. m manyadhve ya. h sadaatanenaatmanaa ni. skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii. s.tasya rudhire. na yu. smaaka. m manaa. msyamare"svarasya sevaayai ki. m m. rtyujanakebhya. h karmmabhyo na pavitriikaari. syante? (aiōnios g166)
まして,永遠の霊によって,自らを汚点のないものとして神にささげたキリストの血は,あなた方を生ける神に仕えさせるために,あなた方の良心を死んだ業からどれほど清めてくれることでしょうか。 (aiōnios g166)
15 sa nuutananiyamasya madhyastho. abhavat tasyaabhipraayo. aya. m yat prathamaniyamala"nghanaruupapaapebhyo m. rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada. h pratij naaphala. m labheran| (aiōnios g166)
このようなわけで,彼は新しい契約の仲介者です。それは,最初の契約のもとでの数々の違反を請け戻すために一つの死が生じたことにより,召された者たちが,約束された永遠の相続財産を受けられるようにするためです。 (aiōnios g166)
16 yatra niyamo bhavati tatra niyamasaadhakasya bale rm. rtyunaa bhavitavya. m|
というのは,遺言状のあるところには,それを残した人の死が必要なのです。
17 yato hatena balinaa niyama. h sthiriibhavati kintu niyamasaadhako bali ryaavat jiivati taavat niyamo nirarthakasti. s.thati|
遺言は死がもたらされたときに有効になるからであって,それを残した人が生きている間は決して有効にならないからです。
18 tasmaat sa puurvvaniyamo. api rudhirapaata. m vinaa na saadhita. h|
それゆえ,最初の契約でさえ,血が伴わずに制定されたのではありません。
19 phalata. h sarvvalokaan prati vyavasthaanusaare. na sarvvaa aaj naa. h kathayitvaa muusaa jalena sinduuravar. nalomnaa e. sovat. r.nena ca saarddha. m govatsaanaa. m chaagaanaa nca rudhira. m g. rhiitvaa granthe sarvvaloke. su ca prak. sipya babhaa. se,
というのは,モーセは,すべてのおきてを律法に基づいて民全員に語ったとき,子牛とヤギの血を取り,水と赤い羊毛とヒソプと共に,書そのものと民全体とに振りかけて,
20 yu. smaan adhii"svaro ya. m niyama. m niruupitavaan tasya rudhirametat|
「これは神があなた方に命じられた契約の血だ」と言ったからです。
21 tadvat sa duu. sye. api sevaarthake. su sarvvapaatre. su ca rudhira. m prak. siptavaan|
さらに彼は,幕屋とすべての務めの器に同じように血を振りかけました。
22 apara. m vyavasthaanusaare. na praaya"sa. h sarvvaa. ni rudhire. na pari. skriyante rudhirapaata. m vinaa paapamocana. m na bhavati ca|
律法によれば,ほとんどすべてのものが血をもって清められ,血を流すことがなければ許しはないのです。
23 apara. m yaani svargiiyavastuunaa. m d. r.s. taantaaste. saam etai. h paavanam aava"syakam aasiit kintu saak. saat svargiiyavastuunaam etebhya. h "sre. s.the rbalidaanai. h paavanamaava"syaka. m|
ですから,天にあるものの写しはこれらのものによって清められ,一方,天にあるもの自体は,これらのものよりもさらに優れた犠牲で清められることが必要でした。
24 yata. h khrii. s.ta. h satyapavitrasthaanasya d. r.s. taantaruupa. m hastak. rta. m pavitrasthaana. m na pravi. s.tavaan kintvasmannimittam idaaniim ii"svarasya saak. saad upasthaatu. m svargameva pravi. s.ta. h|
というのは,キリストは,本物の聖なる場所の描出である,手で造った聖なる場所ではなく,天そのものに入られたのであり,今やわたしたちのために神のみ前に現れてくださったからです。
25 yathaa ca mahaayaajaka. h prativar. sa. m para"so. nitamaadaaya mahaapavitrasthaana. m pravi"sati tathaa khrii. s.tena puna. h punaraatmotsargo na karttavya. h,
それは,大祭司が年ごとに自分のものではない血を携えて聖なる場所に入るように,何度もご自身をささげるためではありませんでした。
26 karttavye sati jagata. h s. r.s. tikaalamaarabhya bahuvaara. m tasya m. rtyubhoga aava"syako. abhavat; kintvidaanii. m sa aatmotsarge. na paapanaa"saartham ekak. rtvo jagata. h "se. sakaale pracakaa"se| (aiōn g165)
そうだとしたなら,世の基礎が据えられて以来,何度も苦しみを受けなければならなかったでしょう。しかし今や,時代の終わりにただ一度,ご自身の犠牲によって罪を取り除くために現われてくださっているのです。 (aiōn g165)
27 apara. m yathaa maanu. sasyaikak. rtvo mara. na. m tat pa"scaad vicaaro niruupito. asti,
人間たちには,ただ一度だけ死ぬこと,そしてそののちに裁きを受けることが定まっていますが,
28 tadvat khrii. s.to. api bahuunaa. m paapavahanaartha. m baliruupe. naikak. rtva utsas. rje, apara. m dvitiiyavaara. m paapaad bhinna. h san ye ta. m pratiik. sante te. saa. m paritraa. naartha. m dar"sana. m daasyati|
そのようにキリストも,多くの人たちの罪を担うためにただ一度だけささげられたのち,二度目には,罪とは関係なく,彼をひたすら待っている人たちに救いをもたらすために現われることになっています。

< ibri.na.h 9 >