< yohana.h 17 >

1 tata. h para. m yii"suretaa. h kathaa. h kathayitvaa svarga. m vilokyaitat praarthayat, he pita. h samaya upasthitavaan; yathaa tava putrastava mahimaana. m prakaa"sayati tadartha. m tva. m nijaputrasya mahimaana. m prakaa"saya|
イエスはこれらの事を言ってから,目を天に上げて言った,「父よ,時が来ました。あなたの子の栄光を現わしてください。あなたの子もあなたの栄光を現わすためです。
2 tva. m yollokaan tasya haste samarpitavaan sa yathaa tebhyo. anantaayu rdadaati tadartha. m tva. m praa. nimaatraa. naam adhipatitvabhaara. m tasmai dattavaan| (aiōnios g166)
あなたが彼に肉なる者すべてに対する権威を与えてくださり,彼があなたのゆだねられた者すべてに永遠の命を与えることになるのと同じようにです。 (aiōnios g166)
3 yastvam advitiiya. h satya ii"svarastvayaa prerita"sca yii"su. h khrii. s.ta etayorubhayo. h paricaye praapte. anantaayu rbhavati| (aiōnios g166)
彼らが,唯一のまことの神であるあなたと,あなたが遣わされたイエス・キリストを知るようになること,これが永遠の命です。 (aiōnios g166)
4 tva. m yasya karmma. no bhaara. m mahya. m dattavaan, tat sampanna. m k. rtvaa jagatyasmin tava mahimaana. m praakaa"saya. m|
わたしは地上であなたの栄光を現わしました。わたしは,行なうために与えてくださった業を成し遂げてきました。
5 ataeva he pita rjagatyavidyamaane tvayaa saha ti. s.thato mama yo mahimaasiit samprati tava samiipe maa. m ta. m mahimaana. m praapaya|
今,父よ,世が存在する前にわたしがあなたのもとで持っていたあの栄光のために,ご自身のもとでわたしに栄光を与えてください。
6 anyacca tvam etajjagato yaallokaan mahyam adadaa aha. m tebhyastava naamnastattvaj naanam adadaa. m, te tavaivaasan, tva. m taan mahyamadadaa. h, tasmaatte tavopade"sam ag. rhlan|
わたしは,世から与えてくださった人々に,あなたのみ名を示しました。彼らはあなたのものであり,あなたは彼らをわたしに与えてくださいました。彼らはあなたのみ言葉を守ってきました。
7 tva. m mahya. m yat ki ncid adadaastatsarvva. m tvatto jaayate ityadhunaajaanan|
彼らは今,あなたがわたしに与えてくださった事がみな,あなたのもとから出たことを知っています。
8 mahya. m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa. m tepi tamag. rhlan tvattoha. m nirgatya tvayaa preritobhavam atra ca vya"svasan|
あなたがわたしに与えてくださった言葉を,わたしは彼らに与えてきたからです。そして,彼らはそれを受け入れて,わたしがあなたのもとから出て来たことを確かに知り,あなたがわたしを遣わされたことを信じてきました。
9 te. saameva nimitta. m praarthaye. aha. m jagato lokanimitta. m na praarthaye kintu yaallokaan mahyam adadaaste. saameva nimitta. m praarthaye. aha. m yataste tavaivaasate|
わたしは彼らのためにお願いします。わたしは世のためにではなく,わたしに与えてくださった者たちのためにお願いするのです。彼らはあなたのものだからです。
10 ye mama te tava ye ca tava te mama tathaa tai rmama mahimaa prakaa"syate|
わたしのものはみなあなたのものであり,あなたのものはみなわたしのものです。そして,わたしは彼らにあって栄光を受けています。
11 saampratam asmin jagati mamaavasthite. h "se. sam abhavat aha. m tava samiipa. m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te. saamapyekatva. m bhavati tadartha. m yaallokaan mahyam adadaastaan svanaamnaa rak. sa|
わたしはもはや世にいませんが,これらの者たちは世にいます。そして,わたしはあなたのもとに行こうとしています。聖なる父よ,わたしに与えてくださったあなたのみ名のために,彼らを守ってください。それは,わたしたちが一つであるように,彼らも一つになるためです。
12 yaavanti dinaani jagatyasmin tai. h sahaahamaasa. m taavanti dinaani taan tava naamnaaha. m rak. sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak. sa. m, te. saa. m madhye kevala. m vinaa"sapaatra. m haarita. m tena dharmmapustakasya vacana. m pratyak. sa. m bhavati|
わたしが彼らと共に世にいた間,わたしはあなたのみ名において彼らを守りました。わたしに与えてくださった者たちを,わたしは守ってきました。彼らのうちのだれも失われませんでした。滅びの子を除いてですが,それは聖書が果たされるためでした。
13 kintvadhunaa tava sannidhi. m gacchaami mayaa yathaa te. saa. m sampuur. naanando bhavati tadarthamaha. m jagati ti. s.than etaa. h kathaa akathayam|
しかし今,わたしはあなたのもとに行きます。わたしが世にあってこれらの事を話すのは,彼らが自分の内に満ちるわたしの喜びを持つためです。
14 tavopade"sa. m tebhyo. adadaa. m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te. saamapi sambandhaabhaavaaj jagato lokaastaan. rtiiyante|
わたしは彼らにあなたの言葉を与えてきました。世は彼らを憎みました。わたしが世のものでないのと同じように,彼らも世のものではないからです。
15 tva. m jagatastaan g. rhaa. neti na praarthaye kintva"subhaad rak. seti praarthayeham|
わたしは,彼らを世から取り去ることではなく,彼らを悪い者から守ってくださるようお願いします。
16 aha. m yathaa jagatsambandhiiyo na bhavaami tathaa tepi jagatsambandhiiyaa na bhavanti|
わたしが世のものではないのと同じように,彼らも世のものではありません。
17 tava satyakathayaa taan pavitriikuru tava vaakyameva satya. m|
あなたの真理のうちに彼らを聖別してください。あなたのみ言葉は真理です。
18 tva. m yathaa maa. m jagati prairayastathaahamapi taan jagati prairaya. m|
あなたがわたしを世に遣わされたのと同じように,わたしも彼らを世に遣わしました。
19 te. saa. m hitaartha. m yathaaha. m sva. m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|
わたしは彼らのために自分を聖別するからです。彼ら自身も真理のうちに聖別されるためです。
20 kevala. m ete. saamarthe praarthaye. aham iti na kintvete. saamupade"sena ye janaa mayi vi"svasi. syanti te. saamapyarthe praartheye. aham|
これらの者のためだけではなく,彼らの言葉を通してわたしを信じる者のためにも,わたしはお願いします。
21 he pitaste. saa. m sarvve. saam ekatva. m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva. m tathaa te. saamapyaavayorekatva. m bhavatu tena tva. m maa. m preritavaan iti jagato lokaa. h pratiyantu|
彼らがみな一つになるためです。ちょうど,父よ,あなたがわたしのうちにおられ,わたしがあなたのうちにいるのと同じようにです。それは,彼らもわたしたちのうちで一つになるためであり,あなたがわたしを遣わされたことを世が信じるためです。
22 yathaavayorekatva. m tathaa te. saamapyekatva. m bhavatu te. svaha. m mayi ca tvam ittha. m te. saa. m sampuur. namekatva. m bhavatu, tva. m preritavaan tva. m mayi yathaa priiyase ca tathaa te. svapi priitavaan etadyathaa jagato lokaa jaananti
あなたがわたしに与えてくださった栄光を,わたしは彼らに与えました。わたしたちが一つであるように,彼らも一つになるためです。
23 tadartha. m tva. m ya. m mahimaana. m mahyam adadaasta. m mahimaanam ahamapi tebhyo dattavaan|
わたしは彼らのうちにおり,あなたはわたしのうちにおられます。彼らが完全に一つになるためであり,また,あなたがわたしを遣わされ,あなたがわたしを愛されたとおりに彼らを愛されたことを,世が知るためでもあります。
24 he pita rjagato nirmmaa. naat puurvva. m mayi sneha. m k. rtvaa ya. m mahimaana. m dattavaan mama ta. m mahimaana. m yathaa te pa"syanti tadartha. m yaallokaan mahya. m dattavaan aha. m yatra ti. s.thaami tepi yathaa tatra ti. s.thanti mamai. saa vaa nchaa|
父よ,わたしに与えてくださった者たちも,わたしのいる所に共にいて欲しいと思います。あなたがわたしに与えてくださったわたしの栄光を見るためです。世の基礎が置かれる前から,あなたがわたしを愛してくださったからです。
25 he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha. m jaane tva. m maa. m preritavaan itiime "si. syaa jaananti|
公正な父よ,世はあなたを知っていませんが,わたしはあなたを知っていました。そして,これらの者たちはあなたがわたしを遣わされたことを知っています。
26 yathaaha. m te. su ti. s.thaami tathaa mayi yena premnaa premaakarostat te. su ti. s.thati tadartha. m tava naamaaha. m taan j naapitavaan punarapi j naapayi. syaami|
わたしはあなたのみ名を彼らに知らせました。また,これからも知らせます。あなたがわたしを愛してくださったその愛が彼らのうちにもあり,わたしが彼らのうちにいるようになるためです」 。

< yohana.h 17 >