< luuka.h 16 >

1 apara nca yii"su. h "si. syebhyonyaamekaa. m kathaa. m kathayaamaasa kasyacid dhanavato manu. syasya g. rhakaaryyaadhii"se sampatterapavyaye. apavaadite sati
彼は弟子たちにもこう言った。「ある富んだ人がいたが,彼には一人の管理人がいた。この者が主人の財産を浪費しているという告発が彼になされた。
2 tasya prabhustam aahuuya jagaada, tvayi yaamimaa. m kathaa. m "s. r.nomi saa kiid. r"sii? tva. m g. rhakaaryyaadhii"sakarmma. no ga. nanaa. m dar"saya g. rhakaaryyaadhii"sapade tva. m na sthaasyasi|
彼は管理人を呼んで言った,『わたしがお前について聞いているこのことは,どういうことなのか。お前の管理の会計報告を出しなさい。もう管理はさせられない』。
3 tadaa sa g. rhakaaryyaadhii"so manasaa cintayaamaasa, prabhu ryadi maa. m g. rhakaaryyaadhii"sapadaad bhra. m"sayati tarhi ki. m kari. sye. aha. m? m. rda. m khanitu. m mama "sakti rnaasti bhik. situ nca lajji. sye. aha. m|
「その管理人は自分の内で言った,『どうしようか。わたしの主人はわたしから管理職を取り上げるというのだ。土を掘るほどの力はない。物ごいをするのは恥ずかしい。
4 ataeva mayi g. rhakaaryyaadhii"sapadaat cyute sati yathaa lokaa mahyam aa"sraya. m daasyanti tadartha. m yatkarmma mayaa kara. niiya. m tan nir. niiyate|
どうすればよいかわかったぞ。こうすれば,わたしが管理職から外された時,人々はわたしを自分たちの家に迎えてくれるだろう』。
5 pa"scaat sa svaprabhorekaikam adhamar. nam aahuuya prathama. m papraccha, tvatto me prabhu. naa kati praapyam?
自分の主人の借り主たちを一人ずつ呼び出して,最初の者に言った,『わたしの主人にどのくらいの借りがあるのか』。
6 tata. h sa uvaaca, eka"sataa. dhakatailaani; tadaa g. rhakaaryyaadhii"sa. h provaaca, tava patramaaniiya "siighramupavi"sya tatra pa ncaa"sata. m likha|
彼は言った,『油百バトスです』。管理人は彼に言った,『自分の証書を取りなさい。早く座って,五十と書きなさい』。
7 pa"scaadanyameka. m papraccha, tvatto me prabhu. naa kati praapyam? tata. h sovaadiid eka"sataa. dhakagodhuumaa. h; tadaa sa kathayaamaasa, tava patramaaniiya a"siiti. m likha|
それから別の者に言った,『どのくらいの借りがあるのか』。彼は言った,『小麦百コロスです』。管理人は彼に言った,『自分の証書を取って,八十と書きなさい』。
8 tenaiva prabhustamayathaarthak. rtam adhii"sa. m tadbuddhinaipu. nyaat pra"sa"sa. msa; ittha. m diiptiruupasantaanebhya etatsa. msaarasya santaanaa varttamaanakaale. adhikabuddhimanto bhavanti| (aiōn g165)
「主人は,この不正な管理人が賢く行動したので,彼をほめた。というのは,この世の子らは,自分たちの世代の中では,光の子らよりも賢いからだ。 (aiōn g165)
9 ato vadaami yuuyamapyayathaarthena dhanena mitraa. ni labhadhva. m tato yu. smaasu padabhra. s.te. svapi taani cirakaalam aa"sraya. m daasyanti| (aiōnios g166)
あなた方に告げる。不義の富で自分のために友人たちを作りなさい。そうすれば,それが尽きたとき,彼らはあなた方を永遠の天幕に迎え入れてくれるだろう。 (aiōnios g166)
10 ya. h ka"scit k. sudre kaaryye vi"svaasyo bhavati sa mahati kaaryyepi vi"svaasyo bhavati, kintu ya. h ka"scit k. sudre kaaryye. avi"svaasyo bhavati sa mahati kaaryyepyavi"svaasyo bhavati|
ごく小さなことに忠実な者は,多くのことにも忠実だ。ごく小さなことに不正直な者は,多くのことにも不正直だ。
11 ataeva ayathaarthena dhanena yadi yuuyamavi"svaasyaa jaataastarhi satya. m dhana. m yu. smaaka. m kare. su ka. h samarpayi. syati?
だから,あなた方が不義の富に関して忠実でなかったなら,だれがあなた方に真実の富をゆだねるだろうか。
12 yadi ca paradhanena yuuyam avi"svaasyaa bhavatha tarhi yu. smaaka. m svakiiyadhana. m yu. smabhya. m ko daasyati?
あなた方が他人のものに関して忠実でなかったなら,だれがあなた方にあなた方自身のものを与えるだろうか。
13 kopi daasa ubhau prabhuu sevitu. m na "saknoti, yata ekasmin priiyamaa. no. anyasminnapriiyate yadvaa eka. m jana. m samaad. rtya tadanya. m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu. m na "saknutha|
どんな召使いも二人の主人に仕えることはできない。一方を憎んで他方を愛するか,一方を重んじて他方をさげすむかのどちらかだからだ。あなた方は神と富の両方に仕えることはできない」 。
14 tadaitaa. h sarvvaa. h kathaa. h "srutvaa lobhiphiruu"sinastamupajahasu. h|
お金を愛する者であるファリサイ人たちもこれらのすべてのことを聞いていたが,彼らは彼をあざ笑った。
15 tata. h sa uvaaca, yuuya. m manu. syaa. naa. m nika. te svaan nirdo. saan dar"sayatha kintu yu. smaakam anta. hkara. naanii"svaro jaanaati, yat manu. syaa. naam ati pra"sa. msya. m tad ii"svarasya gh. r.nya. m|
彼は彼らに言った,「あなた方は人々の面前で自分を義とする者たちだ。だが,神はあなた方の心を知っておられる。人々の間で高くされているものも,神のみ前では嫌悪すべきものだからだ。
16 yohana aagamanaparyyanata. m yu. smaaka. m samiipe vyavasthaabhavi. syadvaadinaa. m lekhanaani caasan tata. h prabh. rti ii"svararaajyasya susa. mvaada. h pracarati, ekaiko lokastanmadhya. m yatnena pravi"sati ca|
律法と預言者たちとはヨハネに至るまでだった。その時から,神の王国の福音が宣教されており,すべての人がその中に無理にでも入ろうとしている。
17 vara. m nabhasa. h p. rthivyaa"sca lopo bhavi. syati tathaapi vyavasthaayaa ekabindorapi lopo na bhavi. syati|
だが,律法からごく小さな一画が落ちるよりは,天と地の過ぎ行くほうが易しいだろう。
18 ya. h ka"scit sviiyaa. m bhaaryyaa. m vihaaya striyamanyaa. m vivahati sa paradaaraan gacchati, ya"sca taa tyaktaa. m naarii. m vivahati sopi paradaaraana gacchati|
自分の妻を離縁して別の女と結婚する者は,姦淫を犯すのだ。夫から離縁された女と結婚する者は,姦淫を犯すのだ。
19 eko dhanii manu. sya. h "suklaani suuk. smaa. ni vastraa. ni paryyadadhaat pratidina. m parito. saruupe. naabhu. mktaapivacca|
「さて,ある富んだ人がいた。紫の衣と上等の亜麻布を身に着けて,毎日ぜいたくに暮らしていた。
20 sarvvaa"nge k. satayukta iliyaasaranaamaa ka"scid daridrastasya dhanavato bhojanapaatraat patitam ucchi. s.ta. m bhoktu. m vaa nchan tasya dvaare patitvaati. s.that;
その門の前には,ラザロという名のこじきが,できものだらけの身で横たわっていて,
21 atha "svaana aagatya tasya k. sataanyalihan|
富んだ人の食卓から落ちるパンくずで腹を満たしたいと思っていた。そればかりか,犬たちまでやって来ては,彼のできものをなめていた。
22 kiyatkaalaatpara. m sa daridra. h praa. naan jahau; tata. h svargiiyaduutaasta. m niitvaa ibraahiima. h kro. da upave"sayaamaasu. h|
やがて,そのこじきは死んで,み使いたちによってアブラハムの懐に運び去られた。富んだ人も死んで,葬られた。
23 pa"scaat sa dhanavaanapi mamaara, ta. m "sma"saane sthaapayaamaasu"sca; kintu paraloke sa vedanaakula. h san uurddhvaa. m niriik. sya bahuduuraad ibraahiima. m tatkro. da iliyaasara nca vilokya ruvannuvaaca; (Hadēs g86)
ハデスで苦しみながら目を上げると,はるか遠くにいるアブラハムと,その懐にいるラザロとが見えた。 (Hadēs g86)
24 he pitar ibraahiim anug. rhya a"ngulyagrabhaaga. m jale majjayitvaa mama jihvaa. m "siitalaa. m karttum iliyaasara. m preraya, yato vahni"sikhaatoha. m vyathitosmi|
彼は叫んで言った,『父アブラハムよ,わたしをあわれんでください。そしてラザロをお遣わしになり,その指先を水に浸して,わたしの舌を冷やすようにさせてください! わたしはこの炎の中で苦しんでいるからです』。
25 tadaa ibraahiim babhaa. se, he putra tva. m jiivan sampada. m praaptavaan iliyaasarastu vipada. m praaptavaan etat smara, kintu samprati tasya sukha. m tava ca du. hkha. m bhavati|
「だが,アブラハムは言った,『子よ,お前は一生の間に自分の良いものを受け,ラザロは同様に悪いものを受けたことを思い出しなさい。だが,今ここでは,彼は慰められ,お前は苦痛のうちにある。
26 aparamapi yu. smaakam asmaaka nca sthaanayo rmadhye mahadvicchedo. asti tata etatsthaanasya lokaastat sthaana. m yaatu. m yadvaa tatsthaanasya lokaa etat sthaanamaayaatu. m na "saknuvanti|
それだけではなく,わたしたちとお前たちとの間には大きな裂け目が設けられていて,ここからお前のところに通って行こうと思う者たちもそれができず,そちらからわたしたちのところに渡って来られる者たちもいないのだ』。
27 tadaa sa uktavaan, he pitastarhi tvaa. m nivedayaami mama pitu rgehe ye mama pa nca bhraatara. h santi
「彼は言った,『それではお願いです,父よ,わたしの父の家に彼を遣わしてください。
28 te yathaitad yaatanaasthaana. m naayaasyanti tathaa mantra. naa. m daatu. m te. saa. m samiipam iliyaasara. m preraya|
わたしには兄弟が五人いますので,彼らまでこの苦しみの場所に入ることのないように,彼らに対して証言をさせていただきたいのです』。
29 tata ibraahiim uvaaca, muusaabhavi. syadvaadinaa nca pustakaani te. saa. m nika. te santi te tadvacanaani manyantaa. m|
「だが,アブラハムは彼に言った,『彼らにはモーセと預言者たちがいる。その者たちに聞き従えばよい』。
30 tadaa sa nivedayaamaasa, he pitar ibraahiim na tathaa, kintu yadi m. rtalokaanaa. m ka"scit te. saa. m samiipa. m yaati tarhi te manaa. msi vyaagho. tayi. syanti|
「彼は言った,『そうではないのです,父アブラハムよ,むしろ,だれかが死んだ者たちの中から行くなら,彼らは悔い改めるでしょう』。
31 tata ibraahiim jagaada, te yadi muusaabhavi. syadvaadinaa nca vacanaani na manyante tarhi m. rtalokaanaa. m kasmi. m"scid utthitepi te tasya mantra. naa. m na ma. msyante|
「アブラハムは彼に言った,『彼らがモーセと預言者たちに聞き従わないのであれば,だれかが死んだ者たちのなかから生き返ったとしても,彼らが説得されることはないだろう』」 。

< luuka.h 16 >