< maarka.h 14 >

1 tadaa nistaarotsavaki. nvahiinapuupotsavayoraarambhasya dinadvaye. ava"si. s.te pradhaanayaajakaa adhyaapakaa"sca kenaapi chalena yii"su. m dharttaa. m hantu nca m. rgayaa ncakrire;
さて,過ぎ越しと種なしパンの祭りの二日前になった。そこで祭司長たちと律法学者たちは,どうしたら策略によって彼を捕まえて殺すことができるかを探り求めていた。
2 kintu lokaanaa. m kalahabhayaaduucire, nacotsavakaala ucitametaditi|
というのは,彼らはこう言っていたからである。「祭りの間はいけない。民の暴動が起きるかも知れないからだ」。
3 anantara. m baithaniyaapure "simonaku. s.thino g. rhe yo"sau bhotkumupavi. s.te sati kaacid yo. sit paa. n.darapaa. saa. nasya sampu. takena mahaarghyottamatailam aaniiya sampu. taka. m bha. mktvaa tasyottamaa"nge tailadhaaraa. m paatayaa ncakre|
彼がベタニアでらい病の人シモンの家にいた時,食卓に着いていると,一人の女が,非常に高価な純正のナルド香油の入った雪花石こうのつぼを持ってやって来た。つぼを砕き,それを彼の頭に注いだ。
4 tasmaat kecit svaante kupyanta. h kathitava. mnta. h kutoya. m tailaapavyaya. h?
しかし,互いに憤慨した者が数人いて,こう言った。「なぜその香油を無駄にしたのか。
5 yadyetat taila vyakre. syata tarhi mudraapaada"satatrayaadapyadhika. m tasya praaptamuulya. m daridralokebhyo daatuma"sak. syata, kathaametaa. m kathayitvaa tayaa yo. sitaa saaka. m vaacaayuhyan|
この香油なら三百デナリ以上で売れたし,そうすれば貧しい人々に施すことができたのに」。彼らはその女に対して不平を言った。
6 kintu yii"suruvaaca, kuta etasyai k. rcchra. m dadaasi? mahyamiya. m karmmottama. m k. rtavatii|
しかしイエスは言った,「彼女をそのままにしておきなさい。なぜあなた方は彼女を悩ませるのか。彼女はわたしに良い行ないをしてくれたのだ。
7 daridraa. h sarvvadaa yu. smaabhi. h saha ti. s.thanti, tasmaad yuuya. m yadecchatha tadaiva taanupakarttaa. m "saknutha, kintvaha. m yubhaabhi. h saha nirantara. m na ti. s.thaami|
あなた方には,貧しい人々はいつでも一緒にいて,いつでも望む時に彼らに良いことができる。だが,わたしはいつでもいるわけではないからだ。
8 asyaa yathaasaadhya. m tathaivaakarodiya. m, "sma"saanayaapanaat puurvva. m sametya madvapu. si tailam amarddayat|
彼女は自分にできることをした。埋葬に備えてわたしの体に前もって油を塗ってくれたのだ。
9 aha. m yu. smabhya. m yathaartha. m kathayaami, jagataa. m madhye yatra yatra susa. mvaadoya. m pracaarayi. syate tatra tatra yo. sita etasyaa. h smara. naartha. m tatk. rtakarmmaitat pracaarayi. syate|
本当にはっきりとあなた方に告げる。世界中どこでも,この福音が宣教される所では,この女の行なったこともまた,彼女の記念として語られるだろう」 。
10 tata. h para. m dvaada"saanaa. m "si. syaa. naameka ii. skariyotiiyayihuudaakhyo yii"su. m parakare. su samarpayitu. m pradhaanayaajakaanaa. m samiipamiyaaya|
十二人の一人,ユダ・イスカリオトは,彼を引き渡すために,祭司長たちのところに出て行った。
11 te tasya vaakya. m samaakar. nya santu. s.taa. h santastasmai mudraa daatu. m pratyajaanata; tasmaat sa ta. m te. saa. m kare. su samarpa. naayopaaya. m m. rgayaamaasa|
彼らはそれを聞いて喜び,彼にお金を与えることを約束した。彼はどうすればイエスをうまく引き渡せるかを探り求めた。
12 anantara. m ki. nva"suunyapuupotsavasya prathame. ahani nistaarotmavaartha. m me. samaara. naasamaye "si. syaasta. m papraccha. h kutra gatvaa vaya. m nistaarotsavasya bhojyamaasaadayi. syaama. h? kimicchati bhavaan?
種なしパンの最初の日,つまり過ぎ越しの犠牲をささげる日,弟子たちが彼に尋ねた,「過ぎ越しの食事をなさるのに,わたしたちがどこに行って用意をすることをお望みですか」。
13 tadaanii. m sa te. saa. m dvaya. m prerayan babhaa. se yuvayo. h puramadhya. m gatayo. h sato ryo jana. h sajalakumbha. m vahan yuvaa. m saak. saat kari. syati tasyaiva pa"scaad yaata. m;
彼は弟子たちのうちの二人を遣わして,彼らに言った,「市内に入りなさい。するとあなた方は水がめを運んでいる男に出会うだろう。その人に付いて行きなさい。
14 sa yat sadana. m pravek. syati tadbhavanapati. m vadata. m, gururaaha yatra sa"si. syoha. m nistaarotsaviiya. m bhojana. m kari. syaami, saa bhojana"saalaa kutraasti?
そして,彼が入っていく所で,その家の主人にこう言いなさい。『先生が,「わたしが弟子たちと共に過ぎ越しの食事をする客室はどこか」と言っています』。
15 tata. h sa pari. sk. rtaa. m susajjitaa. m b. rhatiica nca yaa. m "saalaa. m dar"sayi. syati tasyaamasmadartha. m bhojyadravyaa. nyaasaadayata. m|
彼はあなた方に,席が備えられて用意のできている大きな階上の部屋を見せてくれるだろう。その場所でわたしたちのために用意をしなさい」 。
16 tata. h "si. syau prasthaaya pura. m pravi"sya sa yathoktavaan tathaiva praapya nistaarotsavasya bhojyadravyaa. ni samaasaadayetaam|
弟子たちは出て行って,市内に入り,彼が自分たちに言ったとおりのことを見いだした。それで彼らは過ぎ越しの用意をした。
17 anantara. m yii"su. h saaya. mkaale dvaada"sabhi. h "si. syai. h saarddha. m jagaama;
夕方になった時,彼は十二人と一緒にやって来た。
18 sarvve. su bhojanaaya propavi. s.te. su sa taanuditavaan yu. smaanaha. m yathaartha. m vyaaharaami, atra yu. smaakameko jano yo mayaa saha bhu. mkte maa. m parakere. su samarpayi. syate|
彼らが席に着いて食事をしていると,イエスは言った,「本当にはっきりとあなた方に告げる。あなた方の一人で,わたしと一緒に食事をしている者が,わたしを売り渡すだろう」 。
19 tadaanii. m te du. hkhitaa. h santa ekaika"sasta. m pra. s.tumaarabdhavanta. h sa kimaha. m? pa"scaad anya ekobhidadhe sa kimaha. m?
彼らは悲しみ始め,一人ずつ彼に「まさかわたしではないでしょうね」と尋ね始めた。そして互いに「まさかわたしではないだろうな」と言い合った。
20 tata. h sa pratyavadad ete. saa. m dvaada"saanaa. m yo jano mayaa sama. m bhojanaapaatre paa. ni. m majjayi. syati sa eva|
彼は彼らに答えた,「それは十二人の一人で,わたしと共に食べ物を鉢に浸している者だ。
21 manujatanayamadhi yaad. r"sa. m likhitamaaste tadanuruupaa gatistasya bhavi. syati, kintu yo jano maanavasuta. m samarpayi. syate hanta tasya janmaabhaave sati bhadramabhavi. syat|
人の子は自分について書いてあるとおりに去って行くからだ。だが,人の子を売り渡すその者は災いだ! 生まれて来なかった方が,その者のためには良かっただろう」 。
22 apara nca te. saa. m bhojanasamaye yii"su. h puupa. m g. rhiitve"svaragu. naan anukiirtya bha"nktvaa tebhyo dattvaa babhaa. se, etad g. rhiitvaa bhu njiidhvam etanmama vigraharuupa. m|
彼らが食事をしていると,イエスはパンを取り,祝福してからそれを裂き,彼らに与えてこう言った。「取って,食べなさい。これはわたしの体だ」 。
23 anantara. m sa ka. msa. m g. rhiitve"svarasya gu. naan kiirttayitvaa tebhyo dadau, tataste sarvve papu. h|
杯を取り,感謝をささげてから,彼らに与えた。彼らは皆その杯から飲んだ。
24 apara. m sa taanavaadiid bahuunaa. m nimitta. m paatita. m mama naviinaniyamaruupa. m "so. nitametat|
彼は彼らに言った,「これは新しい契約のためのわたしの血だ。それは多くの人のために注ぎ出されるのだ。
25 yu. smaanaha. m yathaartha. m vadaami, ii"svarasya raajye yaavat sadyojaata. m draak. saarasa. m na paasyaami, taavadaha. m draak. saaphalarasa. m puna rna paasyaami|
本当にはっきりとあなた方に告げる。神の王国においてそれを新たに飲むその日まで,わたしはもはやブドウの木の産物を飲むことはない」 。
26 tadanantara. m te giitameka. m sa. mgiiya bahi rjaituna. m "sikhari. na. m yayu. h
賛美の歌を歌ってから,彼らはオリーブ山へと出て行った。
27 atha yii"sustaanuvaaca ni"saayaamasyaa. m mayi yu. smaaka. m sarvve. saa. m pratyuuho bhavi. syati yato likhitamaaste yathaa, me. saa. naa. m rak. saka ncaaha. m prahari. syaami vai tata. h| me. saa. naa. m nivaho nuuna. m pravikiir. no bhavi. syati|
イエスは彼らに言った,「今夜,あなた方全員がわたしのためにつまずくだろう。『わたしは羊飼いを打つ。すると羊は散らされるだろう』と書いてあるからだ。
28 kantu madutthaane jaate yu. smaakamagre. aha. m gaaliila. m vraji. syaami|
だが,わたしは起こされた後,あなた方より先にガリラヤに行くだろう」 。
29 tadaa pitara. h pratibabhaa. se, yadyapi sarvve. saa. m pratyuuho bhavati tathaapi mama naiva bhavi. syati|
しかしペトロは彼に言った,「みんなが背いても,わたしは背きません」。
30 tato yii"suruktaavaan aha. m tubhya. m tathya. m kathayaami, k. sa. naadaayaamadya kukku. tasya dvitiiyavaararava. naat puurvva. m tva. m vaaratraya. m maamapahno. syase|
イエスは彼に言った,「本当にはっきりとあなたに告げる。今日,それも今夜,おんどりが二度鳴く前に,あなたは三度わたしを否認するだろう」 。
31 kintu sa gaa. dha. m vyaaharad yadyapi tvayaa saarddha. m mama praa. no yaati tathaapi kathamapi tvaa. m naapahno. sye; sarvve. apiitare tathaiva babhaa. sire|
しかし彼はますます言い立てた,「あなたと一緒に死ななければならないとしても,わたしはあなたを否認しません」。彼らは皆,同じ事を言った。
32 apara nca te. su get"simaaniinaamaka. m sthaana gate. su sa "si. syaan jagaada, yaavadaha. m praarthaye taavadatra sthaane yuuya. m samupavi"sata|
彼らはゲツセマネという名の場所にやって来た。彼は弟子たちに言った,「わたしが祈っている間,ここに座っていなさい」 。
33 atha sa pitara. m yaakuuba. m yohana nca g. rhiitvaa vavraaja; atyanta. m traasito vyaakulita"sca tebhya. h kathayaamaasa,
彼はペトロとヤコブとヨハネを伴って行ったが,ひどく心配し,苦悩し始めた。
34 nidhanakaalavat praa. no me. atiiva da. hkhameti, yuuya. m jaagratotra sthaane ti. s.thata|
彼らに言った,「わたしの魂は死ぬほどに深く悲しんでいる。ここにとどまって,見張っていなさい」 。
35 tata. h sa ki ncidduura. m gatvaa bhuumaavadhomukha. h patitvaa praarthitavaanetat, yadi bhavitu. m "sakya. m tarhi du. hkhasamayoya. m matto duuriibhavatu|
少し進んで行って地面にひれ伏し,もしできることなら,その時が自分から過ぎ去るようにと祈った。
36 aparamuditavaan he pita rhe pita. h sarvve. m tvayaa saadhya. m, tato hetorima. m ka. msa. m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu|
彼は言った,「アッバ,父よ,あなたにはすべてのことがおできになります。この杯をわたしから取り除いてください。それでも,わたしの望むことではなく,あなたの望まれることを」 。
37 tata. h para. m sa etya taan nidritaan niriik. sya pitara. m provaaca, "simon tva. m ki. m nidraasi? gha. tikaamekaam api jaagaritu. m na "sakno. si?
やって来て,彼らが眠っているのを見つけて,ペトロに言った,「シモンよ,眠っているのか。一時間も見張っていられなかったのか。
38 pariik. saayaa. m yathaa na patatha tadartha. m sacetanaa. h santa. h praarthayadhva. m; mana udyuktamiti satya. m kintu vapura"saktika. m|
あなた方は誘惑に陥らないよう,見張って,祈っていなさい。霊はその気でも,肉体は弱いのだ」 。
39 atha sa punarvrajitvaa puurvvavat praarthayaa ncakre|
再び離れて行き,同じ言葉で祈った。
40 paraav. rtyaagatya punarapi taan nidritaan dadar"sa tadaa te. saa. m locanaani nidrayaa puur. naani, tasmaattasmai kaa kathaa kathayitavyaa ta etad boddhu. m na "seku. h|
もう一度戻って来て,彼らが眠っているのを見つけた。彼らの目は非常に重くなっていたのである。そして彼らは,彼に何と答えたらよいか分からなかった。
41 tata. hpara. m t. rtiiyavaara. m aagatya tebhyo. akathayad idaaniimapi "sayitvaa vi"sraamyatha? yathe. s.ta. m jaata. m, samaya"scopasthita. h pa"syata maanavatanaya. h paapilokaanaa. m paa. ni. su samarpyate|
彼は三度目にやって来て,彼らに言った,「なお眠って,休息をとりなさい。もう十分だ。時が来た。見よ,人の子は罪人たちの手に売り渡される。
42 utti. s.thata, vaya. m vrajaamo yo jano maa. m parapaa. ni. su samarpayi. syate pa"syata sa samiipamaayaata. h|
立ちなさい,さあ行こう。見よ,わたしを売り渡す者が近づいて来た」 。
43 imaa. m kathaa. m kathayati sa, etarhidvaada"saanaameko yihuudaa naamaa "si. sya. h pradhaanayaajakaanaam upaadhyaayaanaa. m praaciinalokaanaa nca sannidhe. h kha"ngalagu. dadhaari. no bahulokaan g. rhiitvaa tasya samiipa upasthitavaan|
すぐに,彼がまだ話しているうちに,十二人の一人のユダがやって来た。そして彼と共に,祭司長たちと律法学者たちと長老たちのもとから来た群衆が,剣やこん棒を手にしてやって来た。
44 apara ncaasau parapaa. ni. su samarpayitaa puurvvamiti sa"nketa. m k. rtavaan yamaha. m cumbi. syaami sa evaasau tameva dh. rtvaa saavadhaana. m nayata|
さて,イエスを売り渡した者は,「わたしが口づけするのがその者だ。それを捕まえて,しっかりと引いて行け」と言って,彼らに合図を伝えていた。
45 ato heto. h sa aagatyaiva yo"so. h savidha. m gatvaa he guro he guro, ityuktvaa ta. m cucumba|
やって来ると,すぐにイエスに近寄り,「ラビ! ラビ!」と言って,口づけした。
46 tadaa te tadupari paa. niinarpayitvaa ta. m dadhnu. h|
彼らはイエスに手をかけて捕まえた。
47 tatastasya paar"svasthaanaa. m lokaanaameka. h kha"nga. m ni. sko. sayan mahaayaajakasya daasameka. m prah. rtya tasya kar. na. m ciccheda|
しかし,立っていた者の一人が剣を抜いて,大祭司の召使いに撃ちかかり,その片耳を切り落とした。
48 pa"scaad yii"sustaan vyaajahaara kha"ngaan lagu. daa. m"sca g. rhiitvaa maa. m ki. m caura. m dharttaa. m samaayaataa. h?
イエスは彼らに答えた,「あなた方は強盗に対するかのように,剣とこん棒を持ってわたしを捕まえに出て来たのか。
49 madhyemandira. m samupadi"san pratyaha. m yu. smaabhi. h saha sthitavaanataha. m, tasmin kaale yuuya. m maa. m naadiidharata, kintvanena "saastriiya. m vacana. m sedhaniiya. m|
わたしは毎日あなた方と一緒に神殿にいて教えていたのに,あなた方はわたしを逮捕しなかった。だが,これは聖句が果たされるためなのだ」 。
50 tadaa sarvve "si. syaasta. m parityajya palaayaa ncakrire|
弟子たちは皆,彼を残して逃げて行った。
51 athaiko yuvaa maanavo nagnakaaye vastrameka. m nidhaaya tasya pa"scaad vrajan yuvalokai rdh. rto
ある若者が,裸の体に亜麻布をまとって,イエスに付いて行った。若者たちは彼を捕まえようとしたが,
52 vastra. m vihaaya nagna. h palaayaa ncakre|
彼は亜麻布を残して,裸のままで逃げて行った。
53 apara nca yasmin sthaane pradhaanayaajakaa upaadhyaayaa. h praaciinalokaa"sca mahaayaajakena saha sadasi sthitaastasmin sthaane mahaayaajakasya samiipa. m yii"su. m ninyu. h|
彼らはイエスを大祭司のところに引いて行った。祭司長たちと長老たちと律法学者たち全員が集まって来た。
54 pitaro duure tatpa"scaad itvaa mahaayaajakasyaa. t.taalikaa. m pravi"sya ki"nkarai. h sahopavi"sya vahnitaapa. m jagraaha|
ペトロは遠くからイエスに付いて行き,ついに大祭司の中庭に入った。彼は役人たちと共に座っており,たき火で身を暖めていた。
55 tadaanii. m pradhaanayaajakaa mantri. na"sca yii"su. m ghaatayitu. m tatpraatikuulyena saak. si. no m. rgayaa ncakrire, kintu na praaptaa. h|
さて,祭司長たちと最高法院全体は,イエスを死に渡すため,彼に不利な証言を探していたが,何も見つからなかった。
56 anekaistadviruddha. m m. r.saasaak. sye dattepi te. saa. m vaakyaani na samagacchanta|
大勢の者が彼に対して偽りの証言をしたが,それらの証言は互いどうし一致しなかったのである。
57 sarvva"se. se kiyanta utthaaya tasya praatikuulyena m. r.saasaak. sya. m dattvaa kathayaamaasu. h,
ある者たちが立ち上がり,彼に対して偽りの証言をして,こう言った。
58 ida. m karak. rtamandira. m vinaa"sya dinatrayamadhye punaraparam akarak. rta. m mandira. m nirmmaasyaami, iti vaakyam asya mukhaat "srutamasmaabhiriti|
「わたしたちは,この者が『わたしは手で造ったこの神殿を壊し,手で造られたのではない別のものを三日で建てる』と言うのを聞きました」。
59 kintu tatraapi te. saa. m saak. syakathaa na sa"ngaataa. h|
そのようにしても,彼らの証言は一致しなかった。
60 atha mahaayaajako madhyesabham utthaaya yii"su. m vyaajahaara, ete janaastvayi yat saak. syamadu. h tvametasya kimapyuttara. m ki. m na daasyasi?
大祭司が真ん中に立ってイエスに尋ねた,「何も答えないのか。これらの者たちがしているお前に不利な証言は何なのだ」。
61 kintu sa kimapyuttara. m na datvaa mauniibhuuya tasyau; tato mahaayaajaka. h punarapi ta. m p. r.s. taavaan tva. m saccidaanandasya tanayo. abhi. siktastrataa?
しかし彼は黙ったままで,何も答えなかった。再び大祭司は彼に尋ねた,「お前はほめたたえるべき方の子,キリストか」。
62 tadaa yii"susta. m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak. sii. napaar"sve samupavi"santa. m megha maaruhya samaayaanta nca manu. syaputra. m sandrak. syatha|
イエスは言った,「わたしはある。あなた方は人の子が力ある方の右に座り,天の雲と共に来るのを見るだろう」 。
63 tadaa mahaayaajaka. h sva. m vamana. m chitvaa vyaavaharat
大祭司は自分の衣を引き裂いてこう言った。「どうしてこれ以上証人が必要だろうか。
64 kimasmaaka. m saak. sibhi. h prayojanam? ii"svaranindaavaakya. m yu. smaabhira"sraavi ki. m vicaarayatha? tadaanii. m sarvve jagaduraya. m nidhanada. n.damarhati|
あなた方は冒とくの言葉を聞いたのだ! あなた方はどう思うか」。みんなは彼を死に値するものと決定した。
65 tata. h ka"scit ka"scit tadvapu. si ni. s.thiiva. m nicik. sepa tathaa tanmukhamaacchaadya cape. tena hatvaa gaditavaan ga. nayitvaa vada, anucaraa"sca cape. taistamaajaghnu. h
ある者たちは彼につばをかけ,顔を覆ってこぶしで殴り,「預言しろ!」と言い始めた。役人たちも彼を平手で打った。
66 tata. h para. m pitare. a.t. taalikaadha. hko. s.the ti. s.thati mahaayaajakasyaikaa daasii sametya
ペトロが下の中庭にいると,大祭司の女中の一人がやって来て,
67 ta. m vihnitaapa. m g. rhlanta. m vilokya ta. m suniriik. sya babhaa. se tvamapi naasaratiiyayii"so. h sa"nginaam eko jana aasii. h|
ペトロが身を暖めているのを見ると,彼を見つめてこう言った。「あなたもナザレ人イエスと一緒にいました!」
68 kintu sopahnutya jagaada tamaha. m na vadmi tva. m yat kathayami tadapyaha. m na buddhye| tadaanii. m pitare catvara. m gatavati kukku. to ruraava|
しかし彼はそれを否定して言った,「わたしは知らないし,あなたが何のことを言っているのか分からない」。彼は入り口の方に出て行った。するとおんどりが鳴いた。
69 athaanyaa daasii pitara. m d. r.s. tvaa samiipasthaan janaan jagaada aya. m te. saameko jana. h|
その女中は彼を見て,そばに立っている者たちに再びこう言い始めた。「この人は彼らの一人です」。
70 tata. h sa dvitiiyavaaram apahnutavaan pa"scaat tatrasthaa lokaa. h pitara. m procustvamava"sya. m te. saameko jana. h yatastva. m gaaliiliiyo nara iti tavoccaara. na. m prakaa"sayati|
しかし彼は再びそれを否定した。しばらくして,そばに立っている者たちが再びペトロに言った,「確かにあなたは彼らの一人だ。あなたはガリラヤ人で,方言がそれを明かしているからだ」。
71 tadaa sa "sapathaabhi"saapau k. rtvaa provaaca yuuya. m kathaa. m kathayatha ta. m nara. m na jaane. aha. m|
しかし彼はのろったり誓ったりし始めて言った,「わたしはあなた方の話しているその人を知らないのだ!」
72 tadaanii. m dvitiiyavaara. m kukku. to. araaviit| kukku. tasya dvitiiyaravaat puurvva. m tva. m maa. m vaaratrayam apahno. syasi, iti yadvaakya. m yii"sunaa samudita. m tat tadaa sa. msm. rtya pitaro roditum aarabhata|
おんどりが二度目に鳴いた。ペトロは,「おんどりが二度鳴く前に,あなたは三度わたしを否認するだろう」 とイエスが自分に言った言葉を思い出した。それに思い当たった時,彼は泣き悲しんだ。

< maarka.h 14 >