< philipina.h 4 >

1 he madiiyaanandamuku. tasvaruupaa. h priyatamaa abhii. s.tatamaa bhraatara. h, he mama snehapaatraa. h, yuuyam ittha. m pabhau sthiraasti. s.thata|
Тим же, браттє моє любе й жадане, радосте і вінче мій, стійте так у Господї, любі.
2 he ivadiye he suntukhi yuvaa. m prabhau ekabhaave bhavatam etad aha. m praarthaye|
Благаю Єводию, благаю і Синтихию, щоб однаково думали в Господї.
3 he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa. m yataste kliiminaadibhi. h sahakaaribhi. h saarddha. m susa. mvaadapracaara. naaya mama saahaayyaartha. m pari"sramam akurvvataa. m te. saa. m sarvve. saa. m naamaani ca jiivanapustake likhitaani vidyante|
Благаю й тебе, щирий товаришу, помагай їм, що працювали в благовіствуванню зо мною, і з Климентом, і з иншими помічниками моїми, котрих імення в книзі життя.
4 yuuya. m prabhau sarvvadaanandata| puna rvadaami yuuyam aanandata|
Радуйте ся завсїди в Господї, і знов кажу: радуйте ся.
5 yu. smaaka. m viniitatva. m sarvvamaanavai rj naayataa. m, prabhu. h sannidhau vidyate|
Тихість вашу нехай зрозуміють усї люде. Господь близько.
6 yuuya. m kimapi na cintayata kintu dhanyavaadayuktaabhyaa. m praarthanaayaa ncaabhyaa. m sarvvavi. saye svapraarthaniiyam ii"svaraaya nivedayata|
Не журіть ся нїчим, а у всьому молитвою і благаннєм з подякою нехай обявляють ся прошення ваші перед Богом.
7 tathaa k. rta ii"svariiyaa yaa "saanti. h sarvvaa. m buddhim ati"sete saa yu. smaaka. m cittaani manaa. msi ca khrii. s.te yii"sau rak. si. syati|
І мир Божий, що вище всякого розуму, нехай хоронить серця ваші і мислї ваші в Христї Ісусї.
8 he bhraatara. h, "se. se vadaami yadyat satyam aadara. niiya. m nyaayya. m saadhu priya. m sukhyaatam anye. na yena kenacit prakaare. na vaa gu. nayukta. m pra"sa. msaniiya. m vaa bhavati tatraiva manaa. msi nidhadhva. m|
На останок, браттє, що правдиве, що чесне, що праведне, що чисте, що любе, що хвалебне, коли (в в чому) яка чеснота й коли (є) яка похвала, про се помишляйте.
9 yuuya. m maa. m d. r.s. tvaa "srutvaa ca yadyat "sik. sitavanto g. rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu. smaabhi. h saarddha. m sthaasyati|
Чого ви і навчились, і прийняли, й чували, й видали в менї, те чиніть, то Бог миру буде з вами.
10 mamopakaaraaya yu. smaaka. m yaa cintaa puurvvam aasiit kintu karmmadvaara. m na praapnot idaanii. m saa punaraphalat ityasmin prabhau mama paramaahlaado. ajaayata|
Зрадів же я в Господї вельми, що вже раз згадали дбати про мене; ви ж бо й дбали, та не мали догідного часу.
11 aha. m yad dainyakaara. naad ida. m vadaami tannahi yato mama yaa kaacid avasthaa bhavet tasyaa. m santo. s.tum a"sik. saya. m|
Не задля недостатку глаголю; я бо навчивсь, що маю, тим і вдовольнятись.
12 daridrataa. m bhoktu. m "saknomi dhanaa. dhyataam api bhoktu. m "saknomi sarvvathaa sarvvavi. saye. su viniito. aha. m pracurataa. m k. sudhaa nca dhana. m dainya ncaavagato. asmi|
Умію і смирити ся, умію й достаткувати; усюди й у всьому навчивсь і насищати ся, й голодувати, й достаткувати й недостаток терпіти.
13 mama "saktidaayakena khrii. s.tena sarvvameva mayaa "sakya. m bhavati|
Все здолїю в Христї, що мене покрепляє.
14 kintu yu. smaabhi rdainyanivaara. naaya maam upak. rtya satkarmmaakaari|
Одначе добре ви зробили, що приймаєте участь у моєму горю.
15 he philipiiyalokaa. h, susa. mvaadasyodayakaale yadaaha. m maakidaniyaade"saat prati. s.the tadaa kevalaan yu. smaan vinaaparayaa kayaapi samityaa saha daanaadaanayo rmama ko. api sambandho naasiid iti yuuyamapi jaaniitha|
Знаєте ж і ви, Филипяне, що в почині благовіствування, як вийшов я з Македониї, нї одна церква не пристала до мене що до давання й приймання, тільки ви одні.
16 yato yu. smaabhi rmama prayojanaaya thi. salaniikiinagaramapi maa. m prati puna. h punardaana. m pre. sita. m|
Бо й в Солунь раз і вдруге прислали ви на мою потріб.
17 aha. m yad daana. m m. rgaye tannahi kintu yu. smaaka. m laabhavarddhaka. m phala. m m. rgaye|
Не то щоб я шукав дару, а шукаю овощу, що намножуеть ся на користь вашу.
18 kintu mama kasyaapyabhaavo naasti sarvva. m pracuram aaste yata ii"svarasya graahya. m tu. s.tijanaka. m sugandhinaivedyasvaruupa. m yu. smaaka. m daana. m ipaaphraditaad g. rhiitvaaha. m parit. rpto. asmi|
Прийняв же я все і достаткую. Сповнив ся, прийнявши від Єпафродита послане од вас, солодкі пахощі, жертву приятну, угодну Богу.
19 mame"svaro. api khrii. s.tena yii"sunaa svakiiyavibhavanidhita. h prayojaniiya. m sarvvavi. saya. m puur. naruupa. m yu. smabhya. m deyaat|
Бог же мій нехай сповнить усяку потріб вашу, по багацтву своєму в славі, в Христї Ісусї.
20 asmaaka. m piturii"svarasya dhanyavaado. anantakaala. m yaavad bhavatu| aamen| (aiōn g165)
Богу ж і Отцеві нашому слава на віки вічні. Амінь. (aiōn g165)
21 yuuya. m yii"sukhrii. s.tasyaikaika. m pavitrajana. m namaskuruta| mama sa"ngibhraataro yuu. smaan namaskurvvate|
Витайте всякого сьвятого в Христї Ісусї. Витають вас брати, що зо мною.
22 sarvve pavitralokaa vi"se. sata. h kaisarasya parijanaa yu. smaan namaskurvvate|
Витають вас усї сьвяті, а найбільш которі з кесаревого дому.
23 asmaaka. m prabho ryii"sukhrii. s.tasya prasaada. h sarvvaan yu. smaan prati bhuuyaat| aamen|
Благодать Господа нашого Ісуса Христа з усіма вами. Амінь.

< philipina.h 4 >