< От Луки святое благовествование 6 >

1 Бысть же в субботу второпервую ити Ему сквозе сеяния: и восторгаху ученицы Его класы, и ядяху, стирающе руками.
acaranjca parvvaNO dvitIyadinAt paraM prathamavizrAmavArE zasyakSEtrENa yIzOrgamanakAlE tasya ziSyAH kaNizaM chittvA karESu marddayitvA khAditumArEbhirE|
2 Нецыи же от фарисей реша им: что творите, егоже не достоит творити в субботы?
tasmAt kiyantaH phirUzinastAnavadan vizrAmavArE yat karmma na karttavyaM tat kutaH kurutha?
3 И отвещав Иисус рече к ним: ни ли сего чли есте, еже сотвори Давид, егда взалкася сам и иже с ним бяху?
yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya
4 Како вниде в дом Божий, и хлебы предложения взем, и яде, и даде и сущым с ним, ихже не достояше ясти, токмо единем иереем?
yE darzanIyAH pUpA yAjakAn vinAnyasya kasyApyabhOjanIyAstAnAnIya svayaM bubhajE saggibhyOpi dadau tat kiM yuSmAbhiH kadApi nApAThi?
5 И глаголаше им, яко господь есть Сын Человеческий и субботе.
pazcAt sa tAnavadat manujasutO vizrAmavArasyApi prabhu rbhavati|
6 Бысть же и в другую субботу внити Ему в сонмище и учити: и бе тамо человек, и рука ему десная бе суха.
anantaram anyavizrAmavArE sa bhajanagEhaM pravizya samupadizati| tadA tatsthAnE zuSkadakSiNakara EkaH pumAn upatasthivAn|
7 Назираху же книжницы и фарисее, аще в субботу изцелит, да обрящут речь Нань.
tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|
8 Он же ведяше помышления их и рече человеку имущему суху руку: востани и стани посреде. Он же востав ста.
tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaM prOvAca, tvamutthAya madhyasthAnE tiSTha|
9 Рече же Иисус к ним: вопрошу вы: что достоит в субботы, добро творити, или зло творити? Душу спасти, или погубити? Они же умолчаша.
tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam?
10 И воззрев на всех их, рече ему: простри руку твою. Он же сотвори тако: и утвердися рука его здрава яко другая.
pazcAt caturdikSu sarvvAn vilOkya taM mAnavaM babhASE, nijakaraM prasAraya; tatastEna tathA kRta itarakaravat tasya hastaH svasthObhavat|
11 Они же исполнишася безумия и глаголаху друг ко другу, что быша сотворили Иисусови.
tasmAt tE pracaNPakOpAnvitA yIzuM kiM kariSyantIti parasparaM pramantritAH|
12 Бысть же во дни тыя, изыде в гору помолитися: и бе об нощь в молитве Божии.
tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|
13 И егда бысть день, призва ученики Своя: и избра от них дванадесяте, ихже и Апостолы нарече:
atha dinE sati sa sarvvAn ziSyAn AhUtavAn tESAM madhyE
14 Симона, егоже именова Петра, и Андреа брата его, Иакова и Иоанна, Филиппа и Варфоломеа,
pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca
15 Матфеа и Фому, Иакова Алфеева и Симона нарицаемаго Зилота,
mathiH thOmA AlphIyasya putrO yAkUb jvalantanAmnA khyAtaH zimOn
16 Иуду Иаковля, и Иуду Искариотскаго, иже и бысть предатель.
ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESu samarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAn manOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|
17 Изшед с ними, ста на месте равне: и народ ученик Его, и множество много людий от всея Иудеи и Иерусалима, и помория Тирска и Сидонска,
tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|
18 иже приидоша послушати Его и изцелитися от недуг своих, и страждущии от дух нечистых: и изцеляхуся.
amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|
19 И весь народ искаше прикасатися Ему: яко сила от Него исхождаше и изцеляше вся.
sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|
20 И Той возвед очи Свои на ученики Своя, глаголаше: блажени нищии духом: яко ваше есть Царствие Божие.
pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaM dhanyA yata IzvarIyE rAjyE vO'dhikArOsti|
21 Блажени, алчущии ныне: яко насытитеся. Блажени, плачущии ныне: яко возсмеетеся.
hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|
22 Блажени будете, егда возненавидят вас человецы, и егда разлучат вы и поносят, и пронесут имя ваше яко зло, Сына Человеческаго ради.
yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|
23 Возрадуйтеся в той день и взыграйте: се бо, мзда ваша многа на небеси. По сим бо творяху пророком отцы их.
svargE yuSmAkaM yathESTaM phalaM bhaviSyati, EtadarthaM tasmin dinE prOllasata AnandEna nRtyata ca, tESAM pUrvvapuruSAzca bhaviSyadvAdinaH prati tathaiva vyavAharan|
24 Обаче горе вам богатым: яко отстоите утешения вашего.
kintu hA hA dhanavantO yUyaM sukhaM prApnuta| hanta paritRptA yUyaM kSudhitA bhaviSyatha;
25 Горе вам, насыщеннии ныне: яко взалчете. Горе вам смеющымся ныне: яко возрыдаете и восплачете.
iha hasantO yUyaM vata yuSmAbhiH zOcitavyaM rOditavyanjca|
26 Горе, егда добре рекут вам вси человецы. По сим бо творяху лжепророком отцы их.
sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|
27 Но вам глаголю слышащым: любите враги вашя, добро творите ненавидящым вас,
hE zrOtArO yuSmabhyamahaM kathayAmi, yUyaM zatruSu prIyadhvaM yE ca yuSmAn dviSanti tESAmapi hitaM kuruta|
28 благословите кленущыя вы, и молитеся за творящих вам обиду.
yE ca yuSmAn zapanti tEbhya AziSaM datta yE ca yuSmAn avamanyantE tESAM maggalaM prArthayadhvaM|
29 Биющему тя в ланиту, подаждь и другую: и от взимающаго ти ризу, и срачицу не возбрани.
yadi kazcit tava kapOlE capETAghAtaM karOti tarhi taM prati kapOlam anyaM parAvarttya sammukhIkuru punazca yadi kazcit tava gAtrIyavastraM harati tarhi taM paridhEyavastram api grahItuM mA vAraya|
30 Всякому же просящему у тебе дай: и от взимающаго твоя не истязуй.
yastvAM yAcatE tasmai dEhi, yazca tava sampattiM harati taM mA yAcasva|
31 И якоже хощете да творят вам человецы, и вы творите им такожде.
parEbhyaH svAn prati yathAcaraNam apEkSadhvE parAn prati yUyamapi tathAcarata|
32 И аще любите любящыя вы, кая вам благодать есть? Ибо и грешницы любящыя их любят.
yE janA yuSmAsu prIyantE kEvalaM tESu prIyamANESu yuSmAkaM kiM phalaM? pApilOkA api svESu prIyamANESu prIyantE|
33 И аще благотворите благотворящым вам, кая вам благодать есть? Ибо и грешницы тожде творят.
yadi hitakAriNa Eva hitaM kurutha tarhi yuSmAkaM kiM phalaM? pApilOkA api tathA kurvvanti|
34 И аще взаим даете, от нихже чаете восприяти, кая вам благодать есть, ибо и грешницы грешником взаим давают, да восприимут равная.
yEbhya RNaparizOdhasya prAptipratyAzAstE kEvalaM tESu RNE samarpitE yuSmAkaM kiM phalaM? punaH prAptyAzayA pApIlOkA api pApijanESu RNam arpayanti|
35 Обаче любите враги вашя, и благотворите, и взаим дайте, ничесоже чающе: и будет мзда ваша многа, и будете сынове Вышняго: яко Той благ есть на безблагодатныя и злыя.
atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|
36 Будите убо милосерди, якоже и Отец ваш милосерд есть.
ata Eva sa yathA dayAlu ryUyamapi tAdRzA dayAlavO bhavata|
37 И не судите, и не судят вам: (и) не осуждайте, да не осуждени будете: отпущайте, и отпустят вам:
aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|
38 дайте, и дастся вам: меру добру, наткану и потрясну и преливающуся дадят на лоно ваше: тою бо мерою, еюже мерите, возмерится вам.
dAnAnidatta tasmAd yUyaM dAnAni prApsyatha, varanjca lOkAH parimANapAtraM pradalayya sanjcAlya prOnjcAlya paripUryya yuSmAkaM krOPESu samarpayiSyanti; yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmatkRtE parimAsyatE|
39 Рече же притчу им: еда может слепец слепца водити? Не оба ли в яму впадетася?
atha sa tEbhyO dRSTAntakathAmakathayat, andhO janaH kimandhaM panthAnaM darzayituM zaknOti? tasmAd ubhAvapi kiM garttE na patiSyataH?
40 Несть ученик над учителя своего: совершен же всяк будет, якоже и учитель его.
gurOH ziSyO na zrESThaH kintu ziSyE siddhE sati sa gurutulyO bhavituM zaknOti|
41 Что же видиши сучец, иже есть во очеси брата твоего, бервна же, еже есть во очеси твоем, не чуеши?
aparanjca tvaM svacakSuSi nAsAm adRSTvA tava bhrAtuzcakSuSi yattRNamasti tadEva kutaH pazyami?
42 Или како можеши рещи брату твоему: брате, остави, да изму сучец, иже есть во очеси твоем, сам сущаго во очеси твоем бервна не видя? Лицемере, изми первее бервно из очесе твоего, и тогда прозриши изяти сучец из очесе брата твоего.
svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|
43 Несть бо древо добро, творя плода зла: ниже древо зло, творя плода добра.
anyanjca uttamastaruH kadApi phalamanuttamaM na phalati, anuttamataruzca phalamuttamaM na phalati kAraNAdataH phalaistaravO jnjAyantE|
44 Всяко бо древо от плода своего познается: не от терния бо чешут смоквы, ни от купины емлют гроздия.
kaNTakipAdapAt kOpi uPumbaraphalAni na pAtayati tathA zRgAlakOlivRkSAdapi kOpi drAkSAphalaM na pAtayati|
45 Благий человек от благаго сокровища сердца своего износит благое: и злый человек от злаго сокровища сердца своего износит злое: от избытка бо сердца глаголют уста его.
tadvat sAdhulOkO'ntaHkaraNarUpAt subhANPAgArAd uttamAni dravyANi bahiH karOti, duSTO lOkazcAntaHkaraNarUpAt kubhANPAgArAt kutsitAni dravyANi nirgamayati yatO'ntaHkaraNAnAM pUrNabhAvAnurUpANi vacAMsi mukhAnnirgacchanti|
46 Что же Мя зовете: Господи, Господи, и не творите, яже глаголю?
aparanjca mamAjnjAnurUpaM nAcaritvA kutO mAM prabhO prabhO iti vadatha?
47 Всяк грядый ко Мне и слышай словеса Моя и творя я, скажу вам, кому есть подобен:
yaH kazcin mama nikaTam Agatya mama kathA nizamya tadanurUpaM karmma karOti sa kasya sadRzO bhavati tadahaM yuSmAn jnjApayAmi|
48 подобен есть человеку зиждущу храмину, иже ископа и углуби, и положи основание на камени: наводнению же бывшу, припаде река ко храмине той, и не може поколебати ея: основана бо бе на камени.
yO janO gabhIraM khanitvA pASANasthalE bhittiM nirmmAya svagRhaM racayati tEna saha tasyOpamA bhavati; yata AplAvijalamEtya tasya mUlE vEgEna vahadapi tadgEhaM lAPayituM na zaknOti yatastasya bhittiH pASANOpari tiSThati|
49 Слышавый же и не сотворивый подобен есть человеку создавшему храмину на земли без основания: к нейже припаде река, и абие падеся, и бысть разрушение храмины тоя велие.
kintu yaH kazcin mama kathAH zrutvA tadanurUpaM nAcarati sa bhittiM vinA mRdupari gRhanirmmAtrA samAnO bhavati; yata AplAvijalamAgatya vEgEna yadA vahati tadA tadgRhaM patati tasya mahat patanaM jAyatE|

< От Луки святое благовествование 6 >