< До євреїв 11 >

1 Віра ж єсть підстава того, на що вповаємо, доказ (певність) річей невидимих.
vi"svaasa aa"sa. msitaanaa. m ni"scaya. h, ad. r"syaanaa. m vi. sayaa. naa. m dar"sana. m bhavati|
2 Через неї бо були сьвідчені старі.
tena vi"svaasena praa nco lokaa. h praamaa. nya. m praaptavanta. h|
3 Вірою розуміємо, що віки стали ся словом Божим, щоб з невидимого видиме постало. (aiōn g165)
aparam ii"svarasya vaakyena jagantyas. rjyanta, d. r.s. tavastuuni ca pratyak. savastubhyo nodapadyantaitad vaya. m vi"svaasena budhyaamahe| (aiōn g165)
4 Вірою приніс Авель луччу жертву Богу нїж Каїн, через котру сьвідчено (йому), що він праведний, як сьвідкував про дари його Бог; нею він, і вмерши, ще говорить.
vi"svaasena haabil ii"svaramuddi"sya kaabila. h "sre. s.tha. m balidaana. m k. rtavaan tasmaacce"svare. na tasya daanaanyadhi pramaa. ne datte sa dhaarmmika ityasya pramaa. na. m labdhavaan tena vi"svaasena ca sa m. rta. h san adyaapi bhaa. sate|
5 Вірою Єнох перенесен, щоб не бачити смерти, і "не знайдено його, бо переніс його Бог": перед перенесеннєм бо його сьвідчено, "що угодив Богу".
vi"svaasena hanok yathaa m. rtyu. m na pa"syet tathaa lokaantara. m niita. h, tasyodde"sa"sca kenaapi na praapi yata ii"svarasta. m lokaantara. m niitavaan, tatpramaa. namida. m tasya lokaantariikara. naat puurvva. m sa ii"svaraaya rocitavaan iti pramaa. na. m praaptavaan|
6 Без віри ж не можна угодити, вірувати мусить бо, хто приходить до Бога, що Він єсть, і хто Його шукає тих нагороджує.
kintu vi"svaasa. m vinaa ko. apii"svaraaya rocitu. m na "saknoti yata ii"svaro. asti svaanve. silokebhya. h puraskaara. m dadaati cetikathaayaam ii"svara"sara. naagatai rvi"svasitavya. m|
7 Вірою, звістку прийнявши Ной про те, чого ніколи не видано, в страсї (Божому) збудовав ковчег на спасеннє дому свого, котрим осудив сьвіт, і став ся наслїдником праведности, по вірі.
apara. m tadaanii. m yaanyad. r"syaanyaasan taanii"svare. naadi. s.ta. h san noho vi"svaasena bhiitvaa svaparijanaanaa. m rak. saartha. m pota. m nirmmitavaan tena ca jagajjanaanaa. m do. saan dar"sitavaan vi"svaasaat labhyasya pu. nyasyaadhikaarii babhuuva ca|
8 Вірою, покликаний Авраам, послухав, щоб вийти на те місце, котре мав прийняти в наслїддє, і вийшов, не знаючи, куди йде.
vi"svaasenebraahiim aahuuta. h san aaj naa. m g. rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana. m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|
9 Вірою оселивсь у землї обітуваній, яко чужій, живучи в наметах, з Ісааком і Яковом, спільними наслїдниками того ж обітування.
vi"svaasena sa pratij naate de"se parade"savat pravasan tasyaa. h pratij naayaa. h samaanaa. m"sibhyaam ishaakaa yaakuubaa ca saha duu. syavaasyabhavat|
10 Дожидав бо города, що має основини, котрого будівничий і творець Бог.
yasmaat sa ii"svare. na nirmmita. m sthaapita nca bhittimuulayukta. m nagara. m pratyaik. sata|
11 Вірою і сама Сарра прийняла силу на зачаттє насіння і мимо пори віку вродила, тим що вірним уважала Того, хто обітував.
apara nca vi"svaasena saaraa vayotikraantaa santyapi garbhadhaara. naaya "sakti. m praapya putravatyabhavat, yata. h saa pratij naakaari. na. m vi"svaasyam amanyata|
12 Тим же і від одного, та ще помертвілого, народилось множество, як зорі небесні і як піску край моря безліч.
tato heto rm. rtakalpaad ekasmaat janaad aakaa"siiyanak. satraa. niiva ga. nanaatiitaa. h samudratiirasthasikataa iva caasa. mkhyaa lokaa utpedire|
13 По вірі померли гі всі, не прийнявши обітниць, а оддалеки видівши їх, і вірували, і витали, і визнавали, що вони чуженицї і захожі на землї.
ete sarvve pratij naayaa. h phalaanyapraapya kevala. m duuraat taani niriik. sya vanditvaa ca, p. rthivyaa. m vaya. m vide"sina. h pravaasina"scaasmaha iti sviik. rtya vi"svaasena praa. naan tatyaju. h|
14 Бо которі таке говорять, виявляють, що отчини шукають.
ye tu janaa ittha. m kathayanti tai. h pait. rkade"so. asmaabhiranvi. syata iti prakaa"syate|
15 І справді, коли б ту памятали, з якої вийшли, мали б вони нагоду вернутись.
te yasmaad de"saat nirgataasta. m yadyasmari. syan tarhi paraavarttanaaya samayam alapsyanta|
16 Нині ж луччої бажають, се єсть небесної; тим і не соромить ся їх Бог, називати ся Богом їх: наготовив бо їм город.
kintu te sarvvotk. r.s. tam arthata. h svargiiya. m de"sam aakaa"nk. santi tasmaad ii"svarastaanadhi na lajjamaanaste. saam ii"svara iti naama g. rhiitavaan yata. h sa te. saa. m k. rte nagarameka. m sa. msthaapitavaan|
17 Вірою привів Авраам, спокушуваний, Ісаака (на жертву); единородного приніс, прийнявши обітницю,
aparam ibraahiima. h pariik. saayaa. m jaataayaa. m sa vi"svaaseneshaakam utsasarja,
18 про котрого було глаголано: "Що в Ісааку назветь ся тобі насіннє,"
vastuta ishaaki tava va. m"so vikhyaasyata iti vaag yamadhi kathitaa tam advitiiya. m putra. m pratij naapraapta. h sa utsasarja|
19 подумавши, що і з мертвих силен Бог воскресити; тим і прийняв його в образі (воскресення).
yata ii"svaro m. rtaanapyutthaapayitu. m "saknotiiti sa mene tasmaat sa upamaaruupa. m ta. m lebhe|
20 Вірою в грядуще благословив Ісаак Якова та Ісава.
aparam ishaak vi"svaasena yaakuub e. saave ca bhaavivi. sayaanadhyaa"si. sa. m dadau|
21 Вірою Яков, умираючи, благословив кожного сина Йосифого і "склонивсь на верх жезла свого".
apara. m yaakuub mara. nakaale vi"svaasena yuu. sapha. h putrayorekaikasmai janaayaa"si. sa. m dadau ya. s.tyaa agrabhaage samaalambya pra. nanaama ca|
22 Вірою Йосиф, умираючи, про виход синів Ізраїлевих згадав, а про кости свої заповів.
apara. m yuu. saph caramakaale vi"svaasenesraayelva. m"siiyaanaa. m misarade"saad bahirgamanasya vaaca. m jagaada nijaasthiini caadhi samaadide"sa|
23 Вірою Мойсей, народившись, хований був три місяці від батьків своїх, коли виділи вони, що дитина гарна, і не злякались повеління царського.
navajaato muusaa"sca vi"svaasaat traan maasaan svapit. rbhyaam agopyata yatastau sva"si"su. m paramasundara. m d. r.s. tavantau raajaaj naa nca na "sa"nkitavantau|
24 Вірою Мойсей, бувши великим, відрік ся звати ся сином дочки Фараонової,
apara. m vaya. hpraapto muusaa vi"svaasaat phirau. no dauhitra iti naama naa"ngiicakaara|
25 а лучче зводив страдати з людьми Божими, нїж дізнавати дочасної розкоші гріха,
yata. h sa k. sa. nikaat paapajasukhabhogaad ii"svarasya prajaabhi. h saarddha. m du. hkhabhoga. m vavre|
26 більшим багацтвом над Єгипецькі скарби вважаючи наругу Христову; озиравсь бо на нагороду
tathaa misarade"siiyanidhibhya. h khrii. s.tanimittaa. m nindaa. m mahatii. m sampatti. m mene yato heto. h sa puraskaaradaanam apaik. sata|
27 Вірою покинув Єгипет, не боячись гнїва царевого; устояв бо, яко такий, що Невидомого видить.
apara. m sa vi"svaasena raaj na. h krodhaat na bhiitvaa misarade"sa. m paritatyaaja, yatastenaad. r"sya. m viik. samaa. neneva dhairyyam aalambi|
28 Вірою зробив пасху і пролиттє крови, щоб губитель первороджених не займав їх.
apara. m prathamajaataanaa. m hantaa yat sviiyalokaan na sp. r"set tadartha. m sa vi"svaasena nistaaraparvviiyabalicchedana. m rudhirasecana ncaanu. s.thitaavaan|
29 Вірою перейшли вони Червоне море, як по суходолу; що спробувавши Єгиптяне, потопились.
apara. m te vi"svaasaat sthaleneva suuphsaagare. na jagmu. h kintu misriiyalokaastat karttum upakramya toye. su mamajju. h|
30 Вірою стїни Єрихонські попадали, після семидневних обходин,
apara nca vi"svaasaat tai. h saptaaha. m yaavad yiriiho. h praaciirasya pradak. si. ne k. rte tat nipapaata|
31 Вірою Раава блудниця не згинула з невірними, прийнявши підглядників з миром.
vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug. rhyaavi"svaasibhi. h saarddha. m na vinanaa"sa|
32 І що мені ще казати? не стане бо мені часу оповідати про Гедеона, та Варака, та Самеона, та Єтая, та про Давида і Самуїла, та про пророків,
adhika. m ki. m kathayi. syaami? gidiyono baaraka. h "sim"sono yiptaho daayuud "simuuyelo bhavi. syadvaadina"scaite. saa. m v. rttaantakathanaaya mama samayaabhaavo bhavi. syati|
33 котрі вірою побивали царства, робили правду, одержували обітування, загороджували пащі левам,
vi"svaasaat te raajyaani va"siik. rtavanto dharmmakarmmaa. ni saadhitavanta. h pratij naanaa. m phala. m labdhavanta. h si. mhaanaa. m mukhaani ruddhavanto
34 гасили силу огняну, втікали від гострого меча, робились потужними від немочи, бували міцні в бою, обертали в ростїч полки чужоземців;
vahnerdaaha. m nirvvaapitavanta. h kha"ngadhaaraad rak. saa. m praaptavanto daurbbalye sabaliik. rtaa yuddhe paraakrami. no jaataa. h pare. saa. m sainyaani davayitavanta"sca|
35 жінки приймали мертвих своїх з воекресення; инші ж побиті бували, не прийнявши збавлення, щоб лучче воскресеннє одержати;
yo. sita. h punarutthaanena m. rtaan aatmajaan lebhire, apare ca "sre. s.thotthaanasya praapteraa"sayaa rak. saam ag. rhiitvaa taa. danena m. rtavanta. h|
36 другі ж наруги та ран дізнали, та ще й кайдан і темниці;
apare tiraskaarai. h ka"saabhi rbandhanai. h kaarayaa ca pariik. sitaa. h|
37 каміннєм побиті бували, розпилювані, допитувані, смертю від меча вмирали, тинялись в овечих та козиних шкурах, бідуючи, горюючи, мучені,
bahava"sca prastaraaghaatai rhataa. h karapatrai rvaa vidiir. naa yantrai rvaa kli. s.taa. h kha"ngadhaarai rvaa vyaapaaditaa. h| te me. saa. naa. m chaagaanaa. m vaa carmmaa. ni paridhaaya diinaa. h pii. ditaa du. hkhaarttaa"scaabhraamyan|
38 (котрих не був достоєн сьвіт, ) по пустинях скитались та по горах та по вертепах і проваллях земних:
sa. msaaro ye. saam ayogyaste nirjanasthaane. su parvvate. su gahvare. su p. rthivyaa"schidre. su ca paryya. tan|
39 І всї ці, одержавши сьвідченнє вірою, не прийняли обітування,
etai. h sarvvai rvi"svaasaat pramaa. na. m praapi kintu pratij naayaa. h phala. m na praapi|
40 тим що Бог лучче щось про нас провидів, щоб не без нас осягли звершеннє.
yataste yathaasmaan vinaa siddhaa na bhaveyustathaive"svare. naasmaaka. m k. rte "sre. s.thatara. m kimapi nirdidi"se|

< До євреїв 11 >