< 2 Vakolinto 10 >

1 une ne Paulo, ne juno nivoneka nili mhuugu pano nili palikimo numue, neke nivoneka nili n'kali pano nili kutali numue, nikuvasuuma mu lujisio na mu vuhugu vwa Kilisite,
yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|
2 niliiva nisile kulyumue. nikuvasuuma umue kuuti, un'siki ghuno niliiv nisile kulyumue nanilonda kuuva n'kali. neke ninoghiile kuuva n'kali ku vaanhu vooni vano visaagha kuuti usue tuvingilila isa mu iisi.
mama prArthanIyamidaM vayaM yaiH zArIrikAcAriNO manyAmahE tAn prati yAM pragalbhatAM prakAzayituM nizcinOmi sA pragalbhatA samAgatEna mayAcaritavyA na bhavatu|
3 ulwakuva nambe ndave tukukala mu iisi, natulua ilibaatu ndavule ava mu iisi.
yataH zarIrE carantO'pi vayaM zArIrikaM yuddhaM na kurmmaH|
4 ulwakuva ifilwilo fino tulwila ililugu ilio nafya mu iisi, ulwene fili ni ngufu kuhuma kwa Nguluve isa kunangania amalinga gha valugu. tunangania amasio ghooni agha vudesi.
asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,
5 kange tunangania amasio ghooni agha kughinia ghano ghisigha avaanhu kuuti, valeke kukun'kagula uNguluve. kange tughoma amasaaghe ghooni kuuti ghan'kundaghe uKilisite.
taizca vayaM vitarkAn IzvarIyatattvajnjAnasya pratibandhikAM sarvvAM cittasamunnatinjca nipAtayAmaH sarvvasagkalpanjca bandinaM kRtvA khrISTasyAjnjAgrAhiNaM kurmmaH,
6 neke muliiva mukundile lwoni, usue tuling'hanisie kuhigha inongua sooni sino nasa vukundi.
yuSmAkam AjnjAgrAhitvE siddhE sati sarvvasyAjnjAlagghanasya pratIkAraM karttum udyatA AsmahE ca|
7 mu lolaghe fino fivoneka pamaaso ghiinu, umuunhu ghweni juno ikuvona kuuti umwene ghwa Kilisite, leka ikumbusie jujuo mwene kuuti ndavule alivuo kuuva ghwa Kilisite, najusue tuli va Kilisite ndavule umwene.
yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|
8 nakyanivona soni ningighinie vwimila uvutavulilua vuno uMutwa atupeliile, ulwakuva uvutavulua uvuo navukuvanangania, looli vukuvatanga mu lwitiko.
yuSmAkaM nipAtAya tannahi kintu niSThAyai prabhunA dattaM yadasmAkaM sAmarthyaM tEna yadyapi kinjcid adhikaM zlAghE tathApi tasmAnna trapiSyE|
9 mu kalata sango sino nikuvalembela, nanilonda kukuvoghofia.
ahaM patrai ryuSmAn trAsayAmi yuSmAbhirEtanna manyatAM|
10 ulwakuva avaanhu vamonga viiti “ikalata sa Paulo sili na masio amakali kange sili ni ngufu, looli kim'bili umwene nsila ngufu. amasio gha mwene namaghana kupulikisia”
tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|
11 avaanhu ndavule avuo vakagulaghe kuuti, sino tukavalembile mu kalata pano tulikutali, se sino kya tuvomba pano tuli numue.
kintu parOkSE patrai rbhASamANA vayaM yAdRzAH prakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA Eva prakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM|
12 natukuviika nambe padebe mu kipugha kimo nambe kukughwanania na vaanhu vano vikughinia vavuo. neke avaanhu vano vikuling'hania na kukughwanania vavuo, navakitang'inie kimonga.
svaprazaMsakAnAM kESAnjcinmadhyE svAn gaNayituM taiH svAn upamAtuM vA vayaM pragalbhA na bhavAmaH, yatastE svaparimANEna svAn parimimatE svaizca svAn upamibhatE tasmAt nirbbOdhA bhavanti ca|
13 poope, nakyatukughinia kukila ikighelelo ikya mbombo jino atupeliile uNguluve. ulwene tuvomba ulue n'kate mu kighelelo kino uNgluve atupeliile usue, ijio je jino luvomba lwoni kulyumue nambe kutali.
vayam aparimitEna na zlAghiSyAmahE kintvIzvarENa svarajjvA yuSmaddEzagAmi yat parimANam asmadarthaM nirUpitaM tEnaiva zlAghiSyAmahE|
14 ulwakuva natukakiling'hinie jusue ikighelelo ye lukwisa kulyumue. tulyale vakwanda kukuvaletela imhola inofu ija Kilisite.
yuSmAkaM dEzO'smAbhiragantavyastasmAd vayaM svasImAm ullagghAmahE tannahi yataH khrISTasya susaMvAdEnAparESAM prAg vayamEva yuSmAn prAptavantaH|
15 nakya tukughinia vwimila imbombo ja vaangu avange. ulwene, tuhuviila vule ulwitiko lwinu lukwongelela, na ji mbombo jiitu pakate pa lyumue ji kwongelela.
vayaM svasImAm ullagghya parakSEtrENa zlAghAmahE tannahi, kinjca yuSmAkaM vizvAsE vRddhiM gatE yuSmaddEzE'smAkaM sImA yuSmAbhirdIrghaM vistArayiSyatE,
16 tuhuvila ku ulu kuuti kyande tupulisia iMhola iNofu na ku iisi isingi, nakyande tukughinia vwimila imbombo jino jivombua imbale isingi.
tEna vayaM yuSmAkaM pazcimadiksthESu sthAnESu susaMvAdaM ghOSayiSyAmaH, itthaM parasImAyAM parENa yat pariSkRtaM tEna na zlAghiSyAmahE|
17 looli, umuunhu ghweni juno ikughinia, ighiniaghe vwimila uMutwa.
yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|
18 ulwakuva umuunhu ghweni, juno ikughinia jujuo nakwitikisivua, looli juno ighinisivua nu Mutwa.
svEna yaH prazaMsyatE sa parIkSitO nahi kintu prabhunA yaH prazaMsyatE sa Eva parIkSitaH|

< 2 Vakolinto 10 >