< varumi 12 >

1 pe lino nikuvasuuma vanyalukolo, ku lusungu lwa Nguluve muhumiaghe amavili ghinu kuva litekelo lino nyumi, nyimike, jino jitikilue kwa Nguluve. iji je nyifunyilo jinu inyavufumbue.
hE bhrAtara Izvarasya kRpayAhaM yuSmAn vinayE yUyaM svaM svaM zarIraM sajIvaM pavitraM grAhyaM balim Izvaramuddizya samutsRjata, ESA sEvA yuSmAkaM yOgyA|
2 kange namungafwatisiaghe isa mu iisi iji, looli musyetukisivue kwa kuvomba uvufumbue vwinu. muvombaghe ndiki mupate kukagula amaghanike gha Nguluve ghano manono, ghikumunoghela na manywilifu. (aiōn g165)
aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE| (aiōn g165)
3 ulwakuva niti, muvumosi vuno nipelilue kuuti umuunhu ghweni juno ali mulyumue naavaghile kusagha kyongo kyanya jake jujuo kuliko fino jimuvaghile kusagha, looli jimuvaghile kusagha ku vukoola ndavule uNguluve fino ampelile umuunhu ghweni ulwitiko ludebe.
kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|
4 ulwakuva tuli nifighavo finga mu m'bili ghumo, nafighavo fyoni fivomba imbombo jimo.
yatO yadvadasmAkam Ekasmin zarIrE bahUnyaggAni santi kintu sarvvESAmaggAnAM kAryyaM samAnaM nahi;
5 vulevule twevinga tulim'bili ghumo mwa Kilisite, ni fighavo kila jumonga kwa n'jake.
tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH|
6 tuli nifipeelua finga kuling'ana nuvumosi vuno tepelilue. nave ikipeelua kya muunhu vwe vuvili, atengaghe kuling'ana nu lwitiko lwake.
asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsu prAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;
7 nave ikipeelua kya muunhu je mbombele inofu ghwope avombaghe. nave ujunge ali ni ikipeelua kya kuvulanisia pe avulanisiaghe.
yadvA yadi kazcit sEvanakArI bhavati tarhi sa tatsEvanaM karOtu; athavA yadi kazcid adhyApayitA bhavati tarhi sO'dhyApayatu;
8 nave ikipeelua kya muunhu lwe luhuvilo na ahuvisiaghe. nave ikipeelua kya muunhu kuhumia avombaghe ndikio kuvukoola. nave ikipeelua kya muunhu kye kulongosia livombekaghe ku volelesi uvunono. nave ikipeelua kya muunhu lwe lusungu, avombaghe ku lukelo.
tathA ya upadESTA bhavati sa upadizatu yazca dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnEnAdhipatitvaM karOtu yazca dayAluH sa hRSTamanasA dayatAm|
9 ulughano nalungavisaghe lwa kitule, mukalalaghe uvuhosi, mugadililaghe amagolofu.
aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|
10 ku lughano lwa vanyalukolo mughananaghe jumue kwa jumue isa vukoola, mukolanaghe jumue kwa jumue.
aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|
11 kuvomba ku ngufu namungavisaghe voolo isa mumwoojo muvisaghe nuvunoghelua. isa Mutwa mum'bombelaghe.
tathA kAryyE nirAlasyA manasi ca sOdyOgAH santaH prabhuM sEvadhvam|
12 hovokelagha mu lukangasio luno mulinalwo mufighono fino fikwisa. muvisaghe nulughulo mu mhumhuko sinu. mukalaghe mu nyifunyo.
aparaM pratyAzAyAm AnanditA duHkhasamayE ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|
13 muvombaghe palikimo mu vvufumbue vwa vitiki. londagha isila nyinga sa kuvonesia uvukoola.
pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|
14 vasumilaghe ulufunyo vooni vano vikuvapumusia umue; vafunyilaghe nambe namungavaghunilaghe.
yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|
15 hovokagha palikimo na vano vahovwike, lilagha palikimo na vano vilila.
yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita|
16 muvisaghe nu vumosi vumo jumue kwa jumue. namungasaghaghe kwa kujighinia, neke muvakundaghe avakotofu namungavisaghe nu vukoola mu masaghe ghinu jumue.
aparanjca yuSmAkaM manasAM parasparam EkObhAvO bhavatu; aparam uccapadam anAkAgkSya nIcalOkaiH sahApi mArdavam Acarata; svAn jnjAninO na manyadhvaM|
17 namunga muhombaghe umuunhu ghweni uvuhosi ku vuhosi. muvombaghe inono pa maaaso gha vaanhu vooni.
parasmAd apakAraM prApyApi paraM nApakuruta| sarvvESAM dRSTitO yat karmmOttamaM tadEva kuruta|
18 ndeve ndeponu, nave jilyavikilue kulyumue muve nu lutengano na vaanhu vooni.
yadi bhavituM zakyatE tarhi yathAzakti sarvvalOkaiH saha nirvvirOdhEna kAlaM yApayata|
19 vaghanike namungahombanaghe uvuhosi jumue kwa jumue, neke mujiseghukaghe ing'alasi ja Nguluve. ulakuva jilembilue kuuti, uluhombo lwe lwango; une nihomba, ijova uMutwa”
hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|
20 neke nave ghwe mulugu ghwako ali ni njala, mulisyaghe. nave umilue munywisyaghe. ulwakuva ungavombe ndikio ghukumpalulila amakala gha mwoto pa kyanya pa mutu ghwake”
itikAraNAd ripu ryadi kSudhArttastE tarhi taM tvaM prabhOjaya| tathA yadi tRSArttaH syAt tarhi taM paripAyaya| tEna tvaM mastakE tasya jvaladagniM nidhAsyasi|
21 nungakunuaghe ku uvuvivi, looli vusinde uvuvivi ku vugholofu.
kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|

< varumi 12 >